________________
१९४ याश्रयमहाकाव्ये
[मूलराजः] माचार स्मृतेर्वान्यायिनो निग्राह्या इत्याद्युपदेशरूपाया राजधर्मसंहितायाश्चेत्स्मरसि तत्तदेह पाहारी विषये रुपां कोपानां दयस्व गच्छ कोपं कुर्वित्यर्थः । क्षमा मा क्षान्ति मा दयस्व ॥
तद्वधाय नाहं शक्त इति राजा मा ज्ञासीदिति तद्वधशक्ती हेतुमाह । त्वमेव तस्येशिष इत्यदिक्षदीशान ईट् त्वां तदुपस्कुरुष्व । वलं धियां चास्य वधे रुजेद्धि राज्यस्य राष्ट्र द्विडुपेक्षणामः॥९२
१२. हे गजस्त्वमेव नान्यस्तस्य ग्राहारेरीशिषे प्रभवसि तं वशीकर्तुं शक्नोपीत्यर्थः । इति हेतोस्त्वामीशानस्तव स्वामी भवन्सन्नीट शंभुम्त्वामदिक्षद्वाहारिवधायादिशत् । यदि त्वं तद्वधाय शक्तो नाभविष्यस्तदा शंभुस्त्वां तद्वधे नोपादिक्ष्यत् । तस्माचद्वधे त्वं शक्त इत्यर्थः । तत्तस्मादस्य पाहारेर्वधे बलं सैन्यमुपस्कुरुष्व सन्नाहादिसामग्या विशिण्ढि । तथास्य मायित्वेन केवलवलेन हन्तुमशक्यत्वाद्धियां चोपस्कुरुष्व मनविशेपेण बुद्धीविशिण्डि विशिष्टबुद्धिप्रयोगं चेह कुर्वित्यर्थः । असौ स्वपापपरिपाकेनैव पक्ष्यते तदस्योपेक्षैव युक्तेति न वाच्यम् । हि यस्माहिडपेक्षणामः शत्रपेक्षणमेामो रोगो गज्यस्य राष्ट्र देशं च रुजेत्पीडयेत् । अन्यो रोगः किल रोगिणमेव विनाशयति शत्रूपेक्षारोगस्तु राज्यं गष्ट्रं च विनाशयतीति प्राहारिवधोपेक्षा मा कृथा इत्यर्थः ।।
अथ राज्ञस्तद्वधे विशेषेणोत्साहनाय यत्स्वयं सर्वविधेयोपदेष्ट्रनपि युष्मान्प्रति मयैवमुपदिष्टं तत्सर्व निरर्थकमिति दर्शयन्नाह । संतापयन्तं ज्वरयन्तमुवी तमामयं छेत्तुमलं निदेशैः । भुवः किलोज्जासयदद्रिचक्र केनेन्द्र उज्जासयितुं नियुक्तः ।। ९३॥
१ सी डी कोप २ बी मा क्षा. ३ ए एफ दिक्षत् ।. ४ वी विशष्टि । ५बी विशदि. ६ एफ वासो रो.