________________
है० २.२.९.] द्वितीयः सर्गः।
१९३ __ एवं च दण्डमवश्यकार्यतयोक्त्वा तत्प्रतिकूलां क्षमा निरस्य॑स्तद्धेतं रुषं वृत्तद्वयेन कार्यामाह। दुर्नीतिभिर्दर्शयमानमेतमद्यापि किं दर्शयसे प्रसन्नः । मा मायिनं जात्वभिवादयस्व न्याय्यैर्नयज्ञा ह्यभिवादयन्ते ॥१०॥
९०. हे राजन्नद्याप्येतन्निग्रहोचितकाल उपस्थितेप्येतं प्राहारं त्वं प्रसन्नो नीरोष: सन् किं दर्शयसे । एप त्वां प्रसन्नं पश्यति जानाति तं पश्यन्तं त्वमेवानुकूलाचरणेन किमिति प्रयुद्धे । अस्मिन्प्रसन्नं स्वं मा दर्शयेत्यर्थः । यतः किंभूतमेतम् । दुर्नीतिभिः कर्तीभिर्दर्शयमानं दुर्नीतीरेतं पश्यन्तीरेतमेवानुकूलाचरणेन प्रयुञ्जानमपन्यायाश्रयमित्यर्थः । तथैनं मायिनं छद्मपरं सन्तं जातु कदा चिदपि माभिवादयस्व । एतं त्वां माययाभिवदन्तं प्रणमन्तं त्वमेवानुकूलाचरणेन मा प्रयुङ्ग । हि यस्माद्धेतोर्नयझा नीतिवेदिनो न्याय्यैायिभिः कर्तृभिरभिवादयन्ते न्याय्यानभिवदतः प्रणमतोनुकूलाचरणेन प्रयुञ्जते नान्याय्यानिति ॥
एतं दर्शयसे । दुर्नीतिभिर्दर्शयमानम् । एतं माभिवादयस्व । न्याय्यरभिवादयन्ते । इत्यत्र "दृश्यभि" [९] इत्यादिनाणिकर्ता गौ कर्म वा ॥ ननाय यस्त्वां निशि नाय नायं तं नाथसे चेयशसामथोचैः। खवंशधर्म स्मरसि स्मृतेर्वा चेचद्दयस्वेह रुषांक्षमा मा ॥९१ ॥ ९१. हे नाथ निशि यस्त्वां ननाथ साहरिप्वादिदैत्यवधं याचितांस्तं शंभु नाथं प्रभुं चेन्नाथसे नाथो मे भूयादित्याशंससे । अथाथ वोच्चैरुप्रतानां यशसां दैत्यवधोत्थकीर्तीनां चेन्नाथसे यदि यशोर्थयसे चेत्यर्थः । तथा स्ववंशधर्म स्ववंशस्य चौलुक्यान्वयस्य धर्ममपन्याय्युच्छेदनरूप
-
१५ वका'. २ एफ येनाह ।. ३ सीर्थः । तथै. ४ एफ मन्या. ५वी शोयसि वेत्य. ६ पफ मन्या.