________________
१९२
व्याश्रयमहाकाव्ये
[मूलराजः)
मीशः सन् पापिष्ठमेतं जगत्पापे प्रवर्तयन्तं न निग्रहीष्यसि तदेतत्पापेन त्वमपि ग्रहीष्यस इत्युक्तम् ॥
एवमसावनिगृहीतः परलोकेहित इत्युक्त्वा ययेह लोकेप्यहितस्तथाह ॥ अप्यन्तकं स्थाम निकारयेत्स निकारयेस्तं यदि नात्मदण्डैः । उपेक्षिताः स्वं ह्यविकारयद्भिः सद्भिः खलाः कैन विकारयेयुः॥८९॥
८९. यदि त्वं तं प्राहारिमात्मदण्डैः स्वसैन्यैः कर्तृभिर्न निकारयेनिग्रहेण न तिरस्कारयसि तदा स ग्राहारिः स्थाम बलेनान्तकमपि । आसतामन्ये युष्मादृशा नृपाः । सर्वत्रास्खलितबलं यममपि निकारयेद्वाहरिपुः स्वस्थामान्तकं निकुर्वत्प्रयुजीत । स्वस्थाना यममपि पराभवेदित्यर्थः । संभावने सप्तमी । एतेनास्मिन्ननिगृहीते महारोगवद्वर्धमानेसाध्यता गते त्वमपि विनवयसीत्युक्तम् । एतदेवार्थान्तरन्यासेन (द्र)ढयति । हि यस्माद्धेतोः स्वमात्मानमविकारयद्भिः। अविकुर्वाणं स्वं प्रयुजानैरविकृतीभवद्भिरित्यर्थः । सद्भिरुपेक्षिताः सन्तः खला दुर्जनाः कैः कर्तृभिर्न विकारयेयुः कान्विकुर्वाणान्न प्रयुजीरन् । किं तु सर्वानपि स्वपदप्रच्यावनादिना विकृतान्कुर्युरित्यर्थः ।।
विहारयेजनतां कुवम । विहारयेन्मृत्युपथं तेन । इत्यन्त्र गत्यर्थस्वारप्राप्तौ । स्वमविकारयद्भिः । कैन विकारयेयुः । इत्ययाकर्मकस्वात्प्राप्तौ । अहारयत दण्डम् । हारयेदर्ममधेन । अन्तकं स्थाम निकारयेत् । दण्डैस्सं निकारयः ।। त्पन्न घाणाप्तौ "हझोर्न वा" [८] इत्यणिकर्ता णौ कर्म वा ॥
-
__ " यो स्याम्ना व. २ सी डी नक्ष्यसी'. ३ ए ण स्वयं प्र. सी एफ "ण त्व. ४ बीकृतेर्भव'. ५ एफ रयेयरित्य'. ६सीडी ता 1 * ७ एस येरित्य'.