________________
व्याश्रयमहाकाव्ये
[मूलराजः] लितपादारविन्दोदारनखरादर्शसौन्दर्या लक्षणतर्कच्छन्दःसाहित्यालंकारविपष्टिशलाकापुरुषचरित्रयोगशास्त्रप्रमुखानेकशास्त्रनिर्माणोन्मूलितजगत्वष्ट्रविशिष्टसृष्टिचातुर्याः कोविदवृन्दवर्याः श्रीहेमचन्द्राचार्या यद्यपि न्वोपाश्रीसिद्धहेमचन्द्राभिधानस्य संस्कृतशब्दानुशासनस्य निःशेषशब्द. व्युत्पादनवपुषः सुप्रतिष्ठसप्ताध्यायाङ्गस्य सुललितपदन्यासस्य प्रभूतप्रनोत्तरप्रवृत्तिमद्गन्धोद्धुरस्य गजस्येवाल्पप्रमाणे ग्रन्थे समुद्रक इव निपन्धः फतुं दुःशकस्तथापि मन्दमतय एतद्द्वृत्तावधीतायामपि भूरिसंशाधिकारनियमविभाषापरिभाषोत्सर्गापवादादिविचारातिबाहुल्ये तस्यामुक्कं प्रयोगजातं सम्यग्विवेक्तुं न शक्ष्यन्त्यतस्तेषां सकलप्रयोगजातस्य सम्यग्विविक्तये तथानेन शब्दानुशासनेन प्रधानोपाध्यायेनेव सर्वेपि शब्दाः शिष्या इव सम्यग्व्युत्पादिता अपि यावन्महाकाव्ये लोकन्यवझार इव न व्यापारितास्तावत्स्वमत्यान्यत्राव्यवहारिकेर्थे प्रयुज्यमाना नाभीष्टार्थसिद्धिभाजो भवन्तीति ते यस्मिन्नर्थे यथा प्रयुज्यन्ते तथा दिग्मात्रेण दर्शनार्थ तथा संसिद्धशब्दसंदर्भपुष्पोत्करसंभृतादस्मायाकरणात्युप्पफरण्डकादिवोद्धृत्यैतत्प्रयोगप्रसूनप्रकरः काव्यदानि गुम्फितः सुमतिभिरपि सुखेन माह्यो भवतीत्येतदर्धमेतच्छब्दानुशासनविशेषहेतुश्रीसि
पत्रावर्तिश्रीजयसिंहदेववंशावदातवर्णनाय च द्याश्रयं शब्दानुशासनप्रयोगसंदर्भसंगास्वापतया सर्वकाव्यलक्षणलक्षितकथाप्रवन्धखरूपतया ५ यथार्धाभिधानं महाफान्यं चिकर्पिन्तः शिष्टसमयपरिपालनाय निविमानसमाप्तये च तत्यादी श्रीसिद्धहमचन्द्राभिधानशब्दानुशासननम• सारानुसारगाभीष्टदेवताप्रणिधानरूपं नमस्कारं चक्रुः ।।
सीटी refra.२ सीत'. ३ सी मोर .डी भोदर . ४ सा ४
सी "IRTH". ६ एफ शिक्षा. ७सी "पुष्पोत्या. डा ' t सी श्रीपर.५ सी न.१. सीडी "भप. "खा १. भ. : एप, it'.
PF