________________
अर्हम् ॥
ॐ नमः सर्वसर्वज्ञेभ्यः ॥ श्रीभूर्भुवःस्वस्त्रितयाहिताग्निगेहेभितो यस्य विभास्वरस्य । भात: स्फुलिङ्गाविव पुष्पदन्तौ तज्योतिरेकं परमं नमामः ॥ १ ॥
यञ्चक्रित्वाभिपेके गगनसवनसन्मण्डपे स्नाननीरं स्वर्गगाने शुभाथं सुरतरुदलयुक्पूर्णकुम्भो मृगाङ्कः । वृद्धस्त्रीक्षिप्तलाजा ध्रुवमुडुनिकरा जजुरेकातपत्रं गज्यं जैनेश्वरोयं त्रिजगति कुरुतां सार्वभौम. प्रतापः ॥ २ ॥ ज्ञानं गतु सरस्वती भगवती सा मे यया ज्योतिपा विश्वोद्दयोतिसदोदितेन वसने वासप्रतिज्ञा मिषन् । निर्जित्य द्विजनायकः किल मृगाभं लालयन्पालयनकस्थं समयाकरोति विजनेनन्ते वने वासितः ॥ ३ ॥
श्रीपार्श्वनाथजिनदत्तगुरुप्रसादादारभ्यते रभसतोल्पधियापि किंचित् । श्रीहेमचन्द्रकृतसंस्कृतदुर्गमार्थ
श्रीद्वयाश्रयस्य विवृतिः स्वपरोपकृत्यै ॥ ४ ॥ इह हि भक्तिप्राग्भारॊहमहमिकानम्रकम्रश्रीकुमारपालप्रमुखासंख्यपृथ्वीपालचक्रवालभालस्थलीक्लप्तसुरभिमृगनाभिपुण्ड्रकचूर्णप्रसक्तिप्रोच्छ
१एन सुवने । समासे 'भुवने' इति शम्दः, एफ न सवने. २ एफ °तिशा मि. ३ डीने चासि. ४ एफू राहहम'.