________________
व्याश्रयमहाकाव्ये
[मूलराजः]
विमो इति प्रमविति । इत्यत्र "सौ नवेतो" [३८] इति वासंधिः ॥
र इति । इत्यत्र “ॐ चोम्" [३९] इति वासंधिः । असंधिपक्षे च उम् ॐ इत्येवंस्पो दीर्घानुनासिको वा । ॐ इति ।। पक्षे । संधिः । विति ।। भिस्करणं सस्पपरिमहार्यम् । तेन विकृतस्य न भवति । मह उ अहो इति ॥
किमु अम्वा किमु तातः किम्बीशो गीरु इत्यभूत् ।
गुरुं प्रति नृणापत्र वृद्ध्यै घजु अलं यथा ॥ ३४ ॥ ३४. अत्र पुरे गुरुं धर्माचार्य विद्याचार्य वा प्रति लक्ष्यीकृत्यैवंविधा नृणां गीर्वाणी वृद्ध्यै धनसंतत्यादिवृद्धिनिमित्तमलं समर्थाभवत् । भवति हि वृद्धिः पूज्येपु पूजोपचारवचनादिना । का गीरित्याह । उ हे गुरो वात्सल्यपरमोपकारित्वादिना त्वमस्माकं किमु अम्वा किमु किं वा तात: किम्वीश: किंवा खामीति । यथा उ हे लोका घम् प्रत्ययो भानुबन्धत्वावृद्ध्यायकारौकारालक्षणायै समर्थो भवति । शब्दसाम्येनोपमा । किम्शब्दा उनिपातयुताः सर्वेपि वितर्कस्य वाचकाः ॥
फिम्पीशः । इत्यत्र "भवर्गात्" [१०] इत्यादिना वकारो वा स चासन् । भसस्वादनुसारानुनासिकाभावः ॥ पक्षे । किमु अम्बा ॥ वर्गादिति किम् । गीत इति ॥ अपिति किम् । पशु अलम् ॥ खर इति किम् । किमु तातः॥
सामें साम ध्रुवं तावद्दपि दधि मधु मधु ।
धूयन्ते सुभ्रुवामत्र न यावन्मधुरा गिरः ॥ ३५ ॥ २५. सामवेददधिमधूनि हि अतिमधुरत्वादिप्रधानगुणोपेतानि स्युः।
परी भवति ५. २ ए बी एफ ति ॥ किं. ३ डी उ अहो अ. ४री सनांचा वा. ५ सी एफ यं पा. ६ सी डी लीर. ७ वी
'. सी . ८ एफ सरत्या . ९ सीडी भवेत् ।। १० सीरी "fea'. ११ सी . २२ एफ् गादि.