________________
[१० ३.३.७४.] तृतीयः सर्गः।
गम्येपि पत्रिमे देशे ग्रामात्याच्यां ययुर्जनाः । महानवम्या अपरेहि क्रोशात्सीम लडिन्तुम् ॥ ३९ ॥ ३९. महानवम्या आश्विनश्वेतनवम्यो अपरेनन्तरेहि दिने विजयदशम्यां प्रामाटुपलक्षणत्वात्पुरादेरपि सकाशात्माच्यां पूर्वदिशि जना ययुः । क सति । प्रामात्सकाशात्पश्चिमे देशे पश्चिमदिग्विभागे गम्येपि नदीपर्वताद्यभावेन गन्तुं शक्येपि पश्चिमदेशं मुफ्त्वेत्यर्थः । किं कर्तु ययुः । क्रोशाहव्यूतात्परेण सीम । होवेपि सीमथ्शव्दं हलायुधभारवी मन्यते । प्रामादिसीमभूमि रितुं शकुनमार्गणाभिप्रायेण ॥
विजयदशम्यां हि अस्तमयदिक्त्वेन लोके सामान्येनाप्रशस्ततया प्रसि. द्धत्वात्पश्चिमदिशं वर्जयित्वोदयदिक्त्वेन लोके सर्वदिक्षु मध्ये सामान्येन महल्यदिक्तया प्रसिद्धत्वात्प्रायः पूर्वस्यां क्रोशात्परतः सफलवर्षशुभाशुभसूचकशकुनान्वेषणाय लोका यान्ति । तस्य च गमनस्य लोके सीमलछनमिति संझा रूढा । यद्वा प्रामादित्युच्या जना प्राम्या य॑ज्यन्ते । ते विजयदशम्यां क्रोशात्परेण सीम लहितुं प्रामात्पश्चिमे देशे गम्येपि विजयदशम्यां हि प्रातरेव लोकाः सीम ललितुं यान्ति। प्रासन्ध पश्चिमदिशि सूर्यस्य पृष्टवर्तित्वाद्यात्रा कर्तुमुचिता । यदुक्तम् ।।
यामयुग्मेषु राध्यन्वयामात्पूर्वादिगो रविः ।।
यात्रास्मिन्दक्षिणे वामे प्रवेशः पृष्ठगे दूयमिति ।। गन्तुमर्हेपि प्राम्यत्वाद्वामात्माच्यां ययुः । ग्राम्या हि मूर्खत्वात्तथाविधगम्यागम्यदिक्परिझानाकौशलात्सामान्येन लोकव्यवहारे पश्चिमा न तथा प्रशस्या यथा पूर्वेति पश्चिमां गमनामिपि वर्जयित्वा पूर्वामेव यान्ति ॥
१ए म्या प. २ सी सी २ अन्त'. ३ ए सी डी रती म. ४ ए शष्दमा. ५ सीरी परः स. ६ एफ म्यश्यन्ते।. .सी दिशेर. ८ खीरी गम्मदि. ९ीय सामा'.