________________
है० १.४.:] प्रथमः सर्ग.।
८९ भास्कराय महाप्रतापित्वाद्वितीयाय रवये तथा विष्णुशक्रयोर्मध्येन्यतरस्मा एकतरस्मै प्रजारक्षापग्मैश्वर्यादीनामुभयधर्माणां सजावाद्विष्णवे मकाय वेत्यर्थ । तथा रुद्राणामन्यतमस्मै लीलाविलासित्वादिना अज १ एकपाट २ अहिर्बुन्न ३ विरूपाक्ष ४वत ५ हर ६ बहुरूप ७ व्यम्बक ८ सावित्र ९ जयन्त १० पिनाकि ११ नाम्नामेकादशरुद्राणां मध्येजाय यावपिनाकिने वेत्यर्थः । भास्करादिभ्यो हि देवतात्वान्नृपा पपि नमस्कारं कुर्वन्ति ।।
देवेभ्योन्यतमायास्मायितरस्मै फीशिन ।
श्लायित्वा मुधियः कुर्युः कतरस्मै पुनः स्तुतिम् ।। १३९ ।। १३९. अम्मै नृपाय साधित्वा नृपं श्लाघ्यं परं लोकं ज्ञाप्यं जानन्तं प्रयोज्य नृपं वर्णयित्वेति यावत्सुधियः कतरस्मै कस्मै राज्ञे पुनः स्तुति कुर्युः । यतः कीदृशाय । देवेभ्योन्यतमाय शक्तिरूपाद्यतिशयेन देवानां मध्य एकतरस्मै तथेतरस्मै फणीशिने भूभारधारित्वेन द्वितीयाय शे. पाय । सुग्शेषाहितुल्यत्वेन सर्वनृपोत्कृष्टत्वादस्य शाघायां कृतायामन्यस्य शाघां कर्तुं न कोपि वाञ्छतीत्यर्थः ॥ "निर्धारणे पञ्चम्यप्यन्ये" [श्रीपिढ० च्या० ऋ०] इति तन्मतमाश्रित्य देवेभ्य इत्यत्र निर्धारणे पञ्चमी । कतरसायित्यत्र संप्रदाने चतुर्थी ॥
यतरस्मै ततरस्मै प्रार्ययित्रे ददावसौं । यतमस्मै ततमस्मै दोपकā चुकोप च ।। १४० ॥ १४०. स्पष्टः । किं तु यतरस्मै ततरस्मै शत्रवे मित्राय च । यतमस्मै ततमस्मै मित्राय शत्रवे च । दोषकन्यायकारिणे ।।
तल्यत्वेन सर्वनुपातायः ॥ “निर्धारणे पण पञ्चमी ।
२ डी एफ
पाद २ अ.
३ एफ प च
.
__१ एफ 'न्यरमा. ४ एफ रमै श.
१२