________________
३३९
[है० २.४.३८.] चतुर्थः सर्गः। नभसि कवरपुच्छय आशुचियः शरपुच्छयोन्वहिभिःसुपर्णपक्ष्यः गोपुच्छी तां चमूं शशंसुः समरक्रीती राजिनंन्दनेन ॥ ६३ ॥
६३. नभसि व्योम्नि वर्तमानाश्चियः शम्वलीति प्रसिद्धाः शकुनयो गोरिव पुच्छं यस्यास्तां गोपुच्छी गोपुच्छाकृतिपृष्ठानीका तां ग्राहारिसत्कां च शशंसुः । कीदृशीम् । राजिनन्दनेन मूलराजेन काशु शीघ्रं समरेण क्रीयते स्म या ताम् । एतां चमूं मूलराजो रणेन हनिष्यतीति रक्तपिशितेच्छासूचकेन नभोवस्थानेन सूचयामासुरित्यर्थः । किंर्भूताः । कबरं कर्बुरं कुटिलं वा पुच्छं यासां तास्तथाहिभिर्भक्षणार्थ गृहीतैः सपैः कृत्वा शरः पुच्छे यासों ताः शरपुच्छयो नु । तथा सुपर्णो गरुडस्तत्पक्षाविव स्वर्णवर्णी पक्षी यासां ताः ॥
अपलियः पलिताः । अनसिन्यः की] असिता । इत्यत्र "क" [३०] इत्यादिना वा डीस्तस्य कादेशश्च ॥
सुकेश्यः मुकेशा।इत्यत्र "असहन[३८] इत्यादिना वा डीः ॥असहनन्विपमानपूर्वपदादिति किम् । सहकेशाः । अकेशाः । विद्यमानकेशाः ॥ अक्रोडादिभ्य इति किम् । तोयतिकोटाः ॥
अविकारोदवं मूर्त प्राणिस्थं स्वागमुच्यते ।
ध्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु । इति च स्वाङ्गम् ॥ अविकार इति किम् । अपशोफाः ॥ अवमिति किम् विकफाः ॥ मूर्तमिति किम् । सुवेगाः ॥ प्राणिस्थमिति किम् । दीर्घमुखाया
१५ वी सी डी क्रीन्ती रा.२ ए सी नन्दिने ॥.
१५ सी गोच्छी. २ सी डी तिपुच्छानी ३ डी हरिभ्यः. ४ ए सीडी भूता क. ५ ए सी डी °सा ता श. ६ बीमयः । अप. ७ ए सी डी वा की । मु. ८ सी केश्यत्य. ९ सी कोडा ॥. १० ए सी च्युच त प्रा.