________________
३४२
व्याश्रयमहाकाव्ये
[मूलराजः] यतो गृध्राल्या दूरदृक्पक्षिश्रेण्या का गृध्राले_हुल्येनान्योन्यं सान्द्रत्वादजिनं धर्म च्छन्नं परिहितं या सेव । यस्याः पतिर्न स्यात्सव यजिनं परिधचे । कीदृश्या गृध्राल्या। उच्चैरत्यर्थ मांसमिष्टं यस्यास्तया । तथा शोणितमिष्टं यस्यास्तया । अत एवोपरिष्टात्सैन्यस्योपरि बहु
सा
यातं भ्रमण शोणितमिष्ट यसमाल्या । र यस्याः पतिर्न
मांसेप्टया शोणितेप्टया । इत्यत्र "अनाच्छाद" [७] इत्यादिना वा डीः॥ भनाच्छादग्रहणं किम् । अजिनच्छन्ना ॥ जात्यादेरिति किम् । बहुयातया ॥
नष्टपटी तिष्टत्पतिः । इत्यत्र “पत्युनः" [८] इति वा डीरन्तस्य नश्च ॥ परिधिमती देवतोस्रपत्नी ग्रुपतिरभूद्भवमालदृक्सपत्नी । अतिपतयो या न जातु पूर्व ता राज्ञां पन्योतिपत्य आसन् ६६
६६. उसपन्युस्राणां किरणानां पतिः स्वामिनी धुपतियोमस्वामिनी देवतार्कलक्षणाभूत् । कीदृक् । परिधिमती परिवेषान्विता । तथा समानः पतिरस्याः समानस्य पतिरिति वा सपनी भवभालशो रुद्रललाटाक्ष्णः सपत्नी लक्षणया सदृशी पिनातिसंतापिका च । रविर्हि परिधिमान्पिगोतिसन्तापकश्वारिष्टाय स्यात् । तां या राज्ञां पन्यो भार्या जातु कदाचिदप्यतितयो भारमतिकान्ता नासन्कुलाङ्गनात्वेन याः पविच्छन्दोनुवर्तिन्य आसन्नित्यर्थः । ता अतिपन्यो भारमतिकान्ता दुर्विनीता आसन् । एतदप्यरिष्टम् ॥
उपपली घुपतिः । इत्यत्र "सादेः" [१९] इति वा टीनश्चान्तादेशः। मुस्यादिस्येव । भतिपतयः ॥ गोगादपि केचित् । अतिपरयः ॥
सपनी । इत्यत्र "सपण्यादौ" [५०] इति निश्चान्तादेशः ॥ पम्यः । इत्यत्र "अदायाम्" [५] इति तीनबान्तादेशः ।
१५ सी डी प्यां पृभा'. २ ए सी डी यया से'. ३ सी डी म्योन्नस्या. ४सी 'इशार. ५पी का यार. ६ वी या रा. ७ ए सी पदयो.