________________
[१० १.३.१२. प्रथमः सर्गः।
रत्नसंकरसंस्स्कारि त्वष्टा पश्येदिदं यदि । संस्स्कर्तुं स्वःपुरीं कं कमुपस्कारं न चिन्तयेत् ॥ ५७ ॥ ५७. रत्नानां नानाजातीयानी मणीनां संकरो मेलकस्तेन संस्कारः गोभातिशयो विद्यते यत्र तदनसंकरसंस्कागदं पुरं त्वष्टा देववर्धकियदि पश्येत्तदा स्व:पुर्गममरावती संस्कतु विशेष्टुं कं कमुपस्कारं प्रयत्नं न चिन्तयेत् । किं तु येन येन प्रयत्नेन स्व.पुर्येतत्पुरसदृशी स्यात्तं तं सर्वमपि परिभावयेदित्यर्थः । एतेनास्य स्वःपुरीसकाशादप्यधिकं रम्यत्वमुक्तम् ॥
न यया कोपि सस्कर्ता संचस्कार यथा न च ।
अरोचकी गुणेष्वत्र सँस्कर्तुं यतते तथा ॥ ५८॥ ५८. अत्र पुरे न रोचते धान्यं क्षुधोभावादस्मिन् "नाम्नि पुंसि च" [५.३.१२२.] इति णके अगेचको बुभुक्षाया अभावः सोस्त्यस्य "प्राणिस्थाद्" [७.२ ६०] इत्यादिना रुग्वाचित्वादिनि अरोचकी नरो गुणेषु व्य• अनेषु विपये संम्कतु हिडकर्पूगदिक्षेपेण तथा तेन प्रकारेण यतते प्रवर्तते यथा कापि पुमान् न संस्कर्ता न संस्करिष्यति यथा कोपि न च नैव संचस्कार संस्कृतवान् ।।
संस्कारि। मस्कर्तुम् । इत्यत्र "स्सटि समः" [१२] इति सोन्तादेशोनुस्वा. रानुनामिका च पूर्वस्य ॥ स्मटीति किम् । संकर । कृत् विक्षेपे । संकरणं संकरोल् । गोभायामाय स्सट् ॥ संघस्कार । इत्यत्र तु व्यवधानान भवति । सम इति किम् । उपस्कारम् ॥
१ए °ना स. २ सीडीएफ °सस्कारी'. ३ ए °न प्र° सी डी °न स्व.. ४ एफ क्षुधाना. ५ एफ नास्तिम्नि. ६ डी वस्तस्य. ७डी ते व.एफ ते य. ८ ए एफर्ता स. ९ सी एफू सस्कारि. १० ए सी संस्कर्तुम्.