________________
२०६
ग्याश्रयमहाकाव्ये [ मूलराजः एकः । द्वौ । मावः । इस्पत्र "नाम्न." [३१] इत्यादिना प्रथमा विभक्तिः ॥
अथैवमुक्तदुर्गमित्रसहायसंपदलेन ग्राहारेरतिबलिष्ठतां वदन्महागजस्यैवायं साध्यो नान्यस्येति निर्धारयति ।
मित्रं नृपेन्द्र समया निकषाथ दुर्ग ___ यः सोप्यलं भवति किं पुनरन्तरा ते । नत्तं निहन्तुमवनी दिवमन्तरण
त्वामन्तरेण न हि संपति कश्चिदीशः ॥ १०८ ॥ १०८. हे नृपेन्द्र यः शत्रुमित्रं समया मित्रसमीपे स्यादथाथ वा दुर्ग निकषा पर्वताध्यादिदुर्गमस्थानसमीपे स्यात्सोप्यास्तां तावदेतद्वयसमीपस्थ एकतरसमीपस्थाप्यलं समर्थों भवति किं पुनस्ते मित्रदुर्ग अन्तरा। मित्रदुर्गयोर्यो मध्यवर्ती स नितरां वलिष्ठ इत्यर्थः । तत्तस्माद्धेतोस्तं पाहारि निहन्तुमवनी दिवमन्तरेण द्यावापृधिव्योर्मध्ये त्वामन्तरेण विना संप्रत्यस्मिन्काले न कश्चित्कोपि सैन्यपत्यादिक ईश: समर्थः । वसन्ततिलका छन्दः ॥
योयं मिनदुर्गसंपझ्यामतिबलिष्टतया कस्याप्यन्यस्यासाध्यः स कदा चिन्ममाप्यसाध्यः स्यादिति राजा मा शकिष्टेत्याह ।
तेनाभीरान्येन मुराष्ट्रामतिद्धः
पार्थ स्थाम्ना त्वं चलितश्चत्समराय । हा प्राणेशान्धिग्विधिमेवं प्रलपेयु
वैरिटेणानीति विभो मां प्रतिभाति ॥ १०९ ॥ १०९. हे विभो स्वामिन्सुराष्ट्रां सुराष्ट्रादेशं येन लक्ष्यीकृत्य य १ वी महाम'. २ एफ हारिर'. ३ एफ ‘दथवा. ४ एफ .. ५ एफ राष्टदें : एफ लक्षी.
M