________________
[६० २.२.११४.]
तृतीयः सर्गः ।
२५३
भधिको द्रोणः स्यायों: । अधिको द्रोणः स्वार्याः । इत्यत्र "भधिकेन "
[११] इत्यादिना सप्तमी पस्यौ ॥
नधिको द्रोणोर्धेन । इत्यत्र " तृतीयाल्पीयसः " [११२] इति तृतीया ॥
1
नाक्षतश्चन्दनान्नाना न दक्षो दुर्वया पृथक् ।
न पुप्पेभ्यः फलं वार्ते पात्राणि दधिरेङ्गनाः ॥ ७१ ॥
७१. नानापृथक्शब्दावसहायायौ | अङ्गनाः पात्राणि न दधिरे । कोहंशि । अक्षतैरसण्डतण्डुलैञ्चन्दनाथ श्रीखण्डद्रवेण च नानासहायानि । तथा दो दूर्वया च पृथगसहायानि । तथा पुष्पेभ्यः फलं चनालिकेरादि च ऋते विनाभूतानि । अक्षतचन्दनदधिदूर्वापुष्पफलोपेतानि पात्राणि राजादिगृहेषु महेभ्यादिकुलाद्ननाश्चन्दनवर्धनादिमाङ्गलिक्याय नयन्तीति स्थितिः ।।
पृथैग्दन' । पृथग्दुर्वया । नाना चन्दनात् । नानाक्षतैः । इत्यत्र “पृथग्नाना" [११३] इत्यादिना पचमीतृतीये ॥
फलमृते । पुष्पेभ्य ऋते । इत्यत्र "ते द्वितीया च " [११४] इति द्वितीयापच्चम्यौ ॥
-
नासन्विनाङ्गरागेण कौसुम्भं भूषणांत्त्रियः ।
तुल्या रतेः श्रिया चेन्दोः पद्मेन च सममुखैः ॥ ७२ ॥
७२. इन्दोः पद्मेन च समैस्तुल्यैर्मुखैः कृत्वा रतेः कामपत्या: श्रिया च विष्णुभार्यया तुल्याः स्त्रियो नासन् । कथम् । अङ्गरागेण कौसुम्भं कुसुम्भरक्तवस्त्रं च भूपणात्स्वर्णालंकाराच विना मङ्गल्यत्वात् ।
१ यी डी एफ ल चते. २ ए 'णा जि
१ एफ किद्रोणः खार्या ६.२ ए नोथेन । ३ सी डी 'ग्दू .