________________
२८४
श्रयमहाकाव्ये [मूलराबः] नपाकृत्य नदीनिकटगुमानाश्रिता इत्यर्थः । तथा परेवष्टम्भं चित्तस्थैर्यमवष्टभ्याश्रित्य तटोरवतष्टम्मुश्छायाग्रुपभोगायाश्रिताः । अपायवहुले हि नदीतटे चित्तावष्टम्भेनैवावस्थीयते ।।
मादिवर्ग उपष्टव्ध उपस्तब्धांस्तुरङ्गमान् ।
अवातस्तम्भदावासपार्चेवस्तब्धकन्धरान् ॥ १३३ ॥ १३३. उपष्टन्ध ऊर्जस्वी सादिवर्गोश्ववारौघस्तुरङ्गमानावासपाधै स्वाश्रयसमापेवातस्तम्भदाश्रयं प्राहितवान् । कीदृशान् । उपस्तब्धान्पलिष्टालधावस्तब्धकन्धरानुन्नतग्रीवान् ।
यिष्टब्ध । विवष्टम्भु. । प्याटम्मन् । इत्यत्र "भटप्रति" [१] इत्यादिना ५. ॥ अप्रतिम्नधनिन्नब्ध इति किम् । व्यतस्तम्भन् । प्रतिस्तब्धाः । निम्नत्या. ॥
भाधये । भवष्टभ्य । अबतष्टम्भु । अवाएनन् । अर्ज(जै?) । अवष्टम्भम् । भविदुर । भवष्टब्ध । इत्यत्र "अवाचा" [४२] इत्यादिना पः ॥ चकारोह इत्यम्यानुकर्षणार्थीनुरूसमुपयार्थश्च । तेनोपष्टव्ध इत्यत्रोपादपि । उपवादित्य
या चकारण सूचनमनित्यार्थम् । तेनोपम्तब्धानित्यपि ॥ आश्रयादिप्विति किम् । अवसाध ॥ अष्ट इत्येव । अवातस्तम्भत ॥
अवपिप्वणिपुः कोपि विषप्वाण करम्भकम् ।
त्वं विप्वणावप्वण त्वं चेत्यवापिप्वणत्परान् ॥ १३४ ॥ ५३४. अवपिप्वणिपु नुमिच्छुः समदं बुभुक्षुर्वा भुजानः पं.चिन्छन्द चिकीपुर्वा कोपि भट: करन्भकं दधिसक्तन्विषप्वाण बुगु सशब्दं मुक्तवान्वा मुलानं, कंचिच्छन्दं चक्रे वा । एवमन्यवाप्यर्धा आविर्भावनीयाः । श्रमतमाद्गा हि बुभुक्षवः शीतत्वात्करम्भ मुखते । तथा त्वं विष्वण मुंग वं चापप्वण मुझेत्येवंप्रकारेण
एसी. mint. २वीन. दि. ३ सी नुक्ष्म त्व