________________
४१२ व्याप्रयमहाकाव्ये
(भूलराजः] युवतयस्तरुण्यः । कर्मधारयगर्मो द्वन्दः। ययेभ्यपोटा इभ्ययुवत. यश्च तयोर्दूर तस्थु. । हस्तिन्योपि यशूरत्वाद्युद्धे तथा नोपयुज्यन्त इति रणारे तिष्ठन्ति ॥
गोष्टिगोवष्कयिणीगोवेहगोवशा इव ।
तो भूगोधेनुगोपालाचयोद्धृन्न प्रजन्नतुः ॥ ९० ॥ ९०. तो मूलराजग्राहारी अयोद्धन्त्रणकौतुकालोक्यादिलोकान्न प्रजन्नतुः । गोगृष्टिगोवष्कयिणीगोवेहगोवशा इव । गृष्टिः सकृत्प्रसूता । वकयिणी या वष्कयेण वृद्धवत्सेन दुयते । वेहगर्भघातिनी । वशा वन्ध्या । कर्मधारयगर्भे द्वन्द्वे ता इव । सर्वा हि गावोवध्याः । यतः किंभूतौं । धेनुर्नवप्रसूता गौश्वासो धेनुश्च गोधेनुर्भूरेव पाल्यत्वाद्गोधेनुस्तस्यां गोपालो पालकत्वाहलवतुल्यौ । गोपालौ हि गाः पालयतो न तु हिंस्त इति ॥
कठश्रोत्रियकालापाध्यायकौत्सप्रवक्तृवत् । कठधूर्ता नु सौराष्ट्रवौलुक्याखाण्यवश्चयत् ॥ ९१ ॥ ९१. सौराष्ट्रो ग्राहारिश्चौलुक्यास्त्राण्यवञ्चयदभ्यस्तानविद्यत्वात्स्वतोटालयत् । यथा कठधूतों वश्चक: कठः कठश्रोत्रियकालापाध्यायकोत्सप्रवक्तृवत् । थोत्रियश्छन्दोध्यायी । कालांप: कलापिनोतपन्थाध्यायी । प्रवकोपाध्यायः । कर्मधारयगर्ने पैदवयम् । एतान्वधयति ।।
१ सी गई. डी गर्भ. २ थी रे तरभु. . ३ ए सी न • ४ सीमा 1 फ. ५ वी - गौध. ६ डी सदान्य. ७ ए सी पदार। ८ ए सी “लाबवि. ९ यी 'त्रिय मा. १२ ए सी लापा: '. ११ ए सी दाय'