________________
[है.३.१.१३३.] पञ्चमः सर्गः ।
४२५ माह । धवाश्वकन्भङ्गानिलः किं तिलमाषे स्खलेत् । तदिदमत्रा. कूतम् । यो धवाश्वकर्णवत्सारान् ग्राहार्यादीन्भङ्गा सोनिलमहावलो मद्दोर्दण्डस्तिलमाषतुच्छे त्वयि किं कदाचित्स्खलेत् ।।
ऋश्यैणानां समैरश्वैर्यदृश्यैणं नु नक्ष्यसि ।
याहीदानी मा तित्तिरिकपिञ्जलमिवारंट ॥ ११४ ॥ ११४, ऋश्यैणानों भालूकानां मृगभेदानां च समैः शीघ्रत्वादिना तुल्यैरवैः कृत्वा ऋश्यैणं नु ऋश्यैणा इव यदि त्वं नवयसि तदेदानीमेव याहि । यदि पश्चादपि रणे नवयसि तदा प्रथममेव नश्येत्यर्थः । तित्तिरिकपिञ्जलमिव । तित्तिरिः प्रसिद्धः। कपिचलो गौरतित्तिरिः। बहुवचनसमाहारे। तदिव मारट स्वविकत्थनेन मा पूत्कुरु ।।
इत्युक्तः सोनहीचापं मन्वानोश्वरथं श्रितान् । द्विपो न दंशमशकं न तित्तिरिकपिजलान् ॥ ११५ ॥ ११५. इत्येवंप्रकारेणोक्तः स लक्षश्चापमग्रहीन् । कीहक्सन् । अश्वरथं श्रितानश्वात्रथांश्चारूढान्द्विषो दंशमशकं दंशा मशकाच क्षुद्रजन्तुभेदाः प्रसिद्धा असारत्वात्ततुल्यानपि न मन्वानो न मन्यमानस्तथा तित्तिरिकपिज्ञलांस्तित्तिरिकपिचलतुल्यानपि न मन्वानश्च ॥
तरु । धवाश्वकर्णम् धवाश्वकर्णान् ॥ तृण । कुशकाशम् कुशकाशाः ॥ धान्य । तिलमापे तिलमाषान् ॥ मृग । ऋश्यैणम् ऋश्यणानाम् ॥ पक्षिन् । तित्तिरिकपिजलम् तित्तिरिकपिजलान् । अत्र "तरुतृण" [१३३] इत्यादिना द्वन्द्व एकार्थो वा ॥ १५ °रय ॥. २ बी तिरक.
१ ए सी लवहाडी लवन्महा २सी 'तु त्व. ३ वी चित्खले'. ४ बीना भडू. ५ ए सी डी नहसि. ६ सी रुते ॥. ७ ए सी रत्वोत्त. ८ सी तुल्योन, ९ वी तिरक. १० सी श्यणा'. ११ वी तिरक.
-