________________
३२६
ब्बाश्रयमहाकाव्ये
[ मूलराजः] सीमासु । अतिपर्वासु । इत्पन्न "ताभ्यां वा वित्" [१५] इति वा डिदाप् ॥ पक्षे पूर्वाभ्यां प्रतिषेधाडीनं भवति । सीमानम् । कृतवर्मणः ॥ उपान्त्यलोपिनस्तु वहुव्रीहेझैरपि स्यात् । शतराज्ञः । सहस्रराज्ञीः ॥
अजा । इत्यन्न "अजादेः" [१६] इत्याप् ॥ अजादेरित्यावृत्त्या षष्टीसंवन्धः किम् । अजादिसंबन्धिन्यामेव स्त्रियामभिधेयायां यथा स्यात् । तेनेह न स्यात् । शताज्याम् । अत्र समाहारः समासार्थः स्त्री । नासावजशब्दसंवन्धिनी ॥
द्विपदः । त्रिपदों ऋचः । इत्यत्र "ऋचि" [१७] इत्यादिना पाच्छब्दस्यावन्तस्य पात्पदे निपात्यते ॥ अशृणोदथ ताः कथाः प्रभांपा भीमा भूरिनदा नदीर्नु तस्मात् । ग्राहरिपुः प्रकोपतः से वन्दी\रीरौत्सीस्तापसीः प्रपश्यन् ॥४२॥
४२. अथ दूतप्राप्त्यनन्तरं स ग्राहारिस्तस्मा तात्ता मूलराजोक्ताः कथा उक्तीरशृणोत् । कीहक्सन् । औत्सीरुत्सस्यरपत्यानि स्त्रीः प्रकोपत एताः पापिष्ठा अस्य विग्रहस्य हेतव इति रुषा प्रपश्यन् । कीदृशीः। वन्दीहठापहृतास्तथा गौरी: स्वर्णवर्णास्तथा तपोस्त्यासां " ज्यो. त्खादिभ्योण्" [ ७.२. ३४. ] इत्यणि तापसीस्तपस्विनीः । कीदृशीः कथाः । भीमा दण्डोपायार्थत्वाद्रौद्रा अत एव भूरिः प्रभूतो नद् आहविप्रत्याहतिरूपः शब्दो यासु ताः । अत एव च प्रभां माहात्म्य पिवन्ति परिभावुकोक्त्या असन्ते यास्ताः नदीन्विति । यथा ग्राहरिपुर्याहाणां जलचरजन्तूनां रिपु(वरो भूरिनदा: प्रभूतवहाः प्रभूतशब्दा १ए थी सी भापो भी. २ डी स वन्दी .
१ वी डी वा टि'. २ वी त् । शित'. ३ ए सी हरा. ४ ए सी न्य मि. ५ ए सी डी 'दा त्च् । ५. ६ ए सी डी 'त्र रुचि. ७ बी "स्य ऋोर. ८ ए सीन्दी हठा. ९ ए सी प्रनिनी. १० ए सी डी शीः तथा. ११ बी भावको.