________________
५१४ व्याश्रयमहाकाव्ये
[मूलराजः] करीपवह्रौ स्वं वपुर्तुत्वा क्षिप्त्वा । अङ्गुष्ठे करीषाग्नेर्दानेन स्वानं भस्मसात्कृत्वेत्यर्थः । यतोपिनद्धा मोहेन नियन्त्रितापिहिता मोहेनाच्छादिता विशेषणकर्मधारयगर्भ नन्समासेनपिनद्धापिहिता धीर्यस्य स तथा । स्वशरीरेप्यमूढ इत्यर्थः । योपि सूनुः सूर्यः सोप्यस्तसमये स्खं वपुः किरणरूपमनौ हुत्वा क्षित्वाथानन्तरं प्रभाते प्राची पूर्वा दिशं गत्वा दिवमाकाशं यातीत्युक्तिः ॥ पृषोदरेण । जीमूत । इत्येतो "पृषोदरादयः" [१५५] इति साधू ॥ वतंस अवतसकेन । वक्रय अवक्रयम् । सुपिहित अपिहित । पिन अपिनछ । इत्यत्र "वावाप्योः" [१५६] इत्यादिनावाप्योर्वप्यादेशौ वा । शार्दूलविक्रीडितं (शिखरिणी) छन्दः ॥
दशमः पादः समर्थितः ॥ इति श्रीजिनेश्वरसूरिशिघ्यलेशाभयतिलकगणिविरचिताया श्रीसिद्धहेम
चन्द्राभिधानशब्दानुशासनयाश्रयवृत्तौ षष्टः सर्ग. समाप्तः ॥
-
-
१ सीपणे क.२ वी रूप हु'. ३ ए सी डी त । पिन.