________________
४३८ व्याश्रयमहाकाव्य
[मूलराजः] श्रद्धातपोभ्यां संपन्ना अर्चित्वा विल्वगुग्गुलैः । शवदुन्दुभिवीणाभिर्धन्यास्त्वां पर्युपासते ॥ १३९॥
१३९. सुगमः । किं तु । श्रद्धातपोभ्यां संपन्ना इत्यनेन विल्व___ गुग्गुलैरित्यनेन च शिवरात्रिपर्व ज्ञापितम् । तत्रैव हि विशेषतो विल्वपत्रैर्गुग्गुलैश्च शंभोः श्रद्धोपवासतपःसंपन्नैर्जनैरर्चा क्रियते ॥
वीणादुन्दुभिशङ्खास्ते प्रिया इति पुरस्तव ।
गृह्णन्ति नारदमख्यास्ते वीणाशङ्खदुन्दुभीन् ॥ १४० ॥ १४०. सुगमः। नवरम् । ते गन्धर्वविद्याकौशल्यादिना प्रसिद्धा नारदप्रख्या नारदो देवब्रह्मा तन्मुख्यास्तत्सदृशा वा गन्धर्वविद्याधराद्याः।।
प्रियमृपावादस्य विश्वप्रिय । इत्यन्न "प्रियः" [१५७] इति वा प्रियः प्रानिपतेत् ॥
कदारजैमिनि जैमिनिकडारस्य । वृद्धमनु मनुवृद्ध । इत्यत्र "कडार" [१५८] इत्यादिना कडारादेवा प्रामिपातः ॥
धर्मार्थाभ्याम् अर्थधर्म। भाधन्तौ अन्तादी । इत्यत्र "धर्मार्थ" [१५९] इत्यादिनाप्राप्तपूर्वनिपातं वा पूर्व निपतेत् ॥
लघ्वक्षर । तिलमाष ॥ असखीदुत् । भग्नीषोमी वायुतीय ॥ स्वरायत । अखशस्वैः ॥ अल्पस्वर । विल्वगुग्गुलैः ॥ अर्घ्य । स्कन्दश्रीद । इत्यत्र "लव. क्षर"[१०]इत्यादिना लघ्वक्षरादि प्राप्तिपतेत् ॥ स्पर्धे परमेव । श्रद्धातपोभ्याम् ॥ १५ सी शास्त्वा.
१ए सी ले इत्य. २ ची स्वपात्र'. ३ ए सी मिनिज. ५ए सी धमर्थ । आ.
गुग्गु. ४ए सी