________________
[है. १.३.३२.] प्रथमः सर्गः । कृताच! विहितपूजोपचार: कलो मधुरवा च सन् कविः काव्यकर्ता दैवतमहदादिकां स्वाभीष्टदेवतां प्राहै । कथमित्याह । हे गो३त्रातः संसारसागरोत्तारकत्वेन भूस्थलोकस्य रक्षणशीलात एव हे भुव: प्रभो पृथिव्याः स्वामिस्तथा हे घो३त्र स्वर्गस्थलोकरक्षक दैवत नमत: प्रणम्रानस्मदादीन पाहि पाहि रक्ष रक्षार्थात्संसारदुःखेभ्य इति । कविरित्यत्र जातावेकवचनम् । वक्ता हर्पभयादिभिराक्षिप्तमनास्तथा स्तुवन् निन्दन यत्पदमसकृद् घूयात्तत्पुनरुक्तं न दोपायेत्यलंकारविदां समयात्पाहि पाहीति न पुनरुक्तदोषः ॥ गो३प्रातः । घो३त्र । इत्यत्र "दूरादामध्यस्य" [७.४.९९] इत्यादिना प्लुतः ॥
पात्रे यथाविधि प्रत्तधनश्चन्द्रसमो गुणैः ।
धैर्ययुग्ग् वीर्ययुग राजत्यत्र सर्वोपि सत्यवाक् ।। ८५ ।। ८५, अत्र पुरे सर्वोपि लोको राजति । यतः कीदृक् । पात्रे ज्ञानदर्शनचारित्राधारे तीर्थकृदादौ यथाविध्यागमोक्तकल्पानुसारेण प्रत्त्तं प्रदातुमारब्धं धनं वित्तं येन सः। एतेनौदार्यविवेकावुक्तौ । धैर्ययुग्ग् वीर्ययुग् । आपत्स्वप्यचलचित्तता धैर्य वीर्यं पराक्रमस्ताभ्यां युक्तः । सत्यवागवितथवचनः । अत एव गुणैरौदार्यादिभिः कृत्वा चन्द्रसम इन्दुवन्निर्मलः॥
विरामे । धैर्ययुग्ग वीर्ययुग । अभजत्त असृजत् ॥ एकव्यञ्जने । मित्रार्थ पित्रर्य । त्वङ्कः । असञ्च्यतः सय्यतत्वम् । इतङ्कविः कविङ्कलः । नमतछुपाहि गोमातलपाहि । कल.: कान्तः कान्तः कृतार्चः । गो३प्रातः घो३५। इत्यत्र"अदीर्घात्" [३२] इस्यादिना वा द्वित्वम् ।। अन्वित्यधिकारात् कत्वगत्वादिषु कृ. तेषु पनाद्रित्वम् । अदीर्घादिति किम् । वाक् । पात्रे ॥ विरामकन्यजन
१ सी डी फ स. २ सी डी एफ °दिक स्वा'. ३ एफ ह । हे. ४ सी डी क देव. ५ सी डी ध वि. ६ एफ अने कि.