________________
व्याश्रयमहाकाव्ये
[मूलराजः]
इनि किम् । चन्द्र । यथाविधि सयुक्तव्यञ्जनेपीच्छन्त्येके । प्रत्त ॥ अर्हस्वरस्येन्येव । सर्व ॥
सल्लाकारा अनुल्कस्मिन् यद्युल्कान्ति मणिप्रभाः। अवल्म्मीके च वल्मीकन्त्युन्नता द्रव्यराशयः ॥ ८६॥
का लकारेण वर्तते निभास उस्कानिकणवेन न वि.
८६. अनुल्क मदारिटरहितत्वेन तत्सूचकोल्कोत्पातरहितेम्मिन्पुर यदि परं मह ला लकारेण वर्तते या ञ् अकारस्तद्वदाकार आकृनियासां ता: सल्याकाग मणिप्रभा निभास उल्कान्ति वाहुल्यादारक्तत्वाञ्चोल्कावदाचरन्ति । तथा बहीयावास्तव्यजनातिसंकीर्णत्वेन न विद्यन्ते वल्म्मीका' सर्पागागणि मृत्तिकाकूटा यत्र तस्मिन्नवल्मीके चास्मिन् यदि परं व्यगशयो वित्तकृटानि वल्मीकन्ति वल्मीका इव - चरन्ति यत उन्नता उच्चा' । च: पूर्ववाक्यार्थापेक्षयासमुच्चय । यदीत्युभयत्र योज्यम् ॥
अनुल्के उल्कान्ति । अवल्म्मीके वल्मीकन्ति । इत्यत्र “अन्वर्गस्य' [३३] इत्यादि वा द्वित्वम् ॥ वर्गस्येति किम् । द्रव्य ॥ अजिति किम् । सल्ल ॥ भन्तस्थात इति किम् । उन्नताः ॥
सखि दध्य्यत्र दध्यत्र सखि मध्विह मध्विह ।
वाग्वाल्यमन्मनात्रेति कुमारीभिः प्रतन्यते ॥ ८७ ॥ ८७. हे सखि । अत्र प्रदेशे दध्य्यस्ति तथात्रापि प्रदेशे दध्यस्ति । १ ए सी 'नुल्य स्मि
___८७. हे सखि
जति कुमारीभिः
वह ।
१ सी नुल्के स. २ एफ कोल्कापात. ३ एफ नालिस. ४ ए एफ 'फे वास्मि'. ५ एफ क्यापे. ६ डी 'ना द्वि. ७एफ °स्येत्येव । द्र. ८ सी डी 'न् । अल्म I. ९ वी सी डी स्था .
की डी मा
७ एफ स्पेलेर एक