________________
[है० ४.१.७६.]
अष्टमः सर्गः।
६३५
हैा स्वमात्मानमगाधमतलस्पर्शमुवाच । तरङ्गाणां द्योसमीपगतत्वासशब्दत्वाच्च तैोरने स्वमगाधं किमुवाचेत्यर्थः । तथा यत्र वहे ता मिहिका नीहारा अभ्रपटली धूमरीमूयुः संतेनुर्या मिहिकाः पवमानो वायुः परिववौ मेलितवान् ।। न ह्युवाय ववतुर्न नै चोवुः कोपि कावपि च केपि च यद्धि। वेधसा तदुपवाय परिज्यायाभ्यदर्शि वसनं नु य उाः ॥८१॥
८१. यद्वसनं हि स्फुटं न हि नैव कोपि तन्तुवायादिरुवार्य व्युतवान् कावपि च न ववतुः केपि च न चोवुरुवा॒ भूरमण्या: संवन्धि तद्वसनं नु वस्त्रमिव यो वहो वेधसाभ्यदर्शि ज्ञापितमर्थान्नृणां यद्वोर्त्या अभ्यदर्शि दर्शितं दत्तमित्यर्थः । किं कृत्वा परिज्याय स्वस्य हानिं कृत्वा कष्टं कृत्वेत्यर्थः । तयोपवार्य व्युत्य ॥
इयाज । उवाय । उवाश । उवाच । इत्यत्र "यजादि" [७२] इत्यादिना पूर्वस्य सस्वरान्तस्था बृत् ॥
ऊयुः । अन "न वयोय" [७३] इति वयेर्यो वृक्ष । परिवैवी । इत्यत्र "वेरयः" [७४ ] इति वृक्ष ॥ अब इति किम् ।
उवाय ॥
ववतुः अवुः । अत्र "अविति वो" [७५] इति वा वृत , अब इवेव ।
जयुः ॥
परिज्याय । उपवाय । इत्पन्न "ज्यश्च यपि" [७६] इतिवृध ॥
१ ए न वोवु:.
१ डी ची खमा'. २ सी मिहका. ३ ए ई मिहि'. ४ई व्यूत. ५ वी पि न. ६ वी चीनृणां. ७ ए दशि द. ८ई °य व्यत्य ।।. ९ सीडी स्मृत. ॥ ॐ. १० ए क्यों. ११ सी वनौ । १. १२ सी वा म.