________________
[६० ३.३.७७.] सप्तमः सर्गः । आत्मा तस्मिन्सर्वशे देषेवदिष्ट परमात्मैवाधुना मे शरणमिति तद्विषयमुत्साहं चाचाविष्कृतवान् ध्यानेन तत्रोत्सहते स्म वेत्यर्थः । परमास्मानं दध्याविति तात्पर्यम् । कीडक्सन् । कालं कृतान्तमधिकुर्वाणः पूर्वोक्तधर्मध्यानेनाभिभवंस्तेनापराजीयमानो वा शक्तोशको वा तमुपेक्षमाणो वेत्यर्थः । तथा सुहजने वदमान इन्द्रियोपघाताभावेन सम्यग्ज्ञानाच्छोकापनोदायानाकुलसंबोधनाच्च विक. सितमुखत्वाद्दीप्यमानो वदन्वा वदन्दीप्यमानो वा दीप्यमान एव वेत्यर्थ. । तथा तत्त्वेषु परमात्मोक्तपुं पदार्थेषु वदमानश्च ज्ञात्वा वदन् वदितुं जानन्वा वदन्सन् जानन्वा जाननेव वेत्यर्थः ।
कार्ये विवदमानान्स उपावदत मत्रिणः ।
उपावदत सेनान्यमथात्मानमसाधयत् ॥ ४८ ॥ ४८. कार्ये सैन्यव्याघोटनादौ रामकृत्ये विवदमानान्मिथ एकसंमत्यभावेन विमतिपूर्वकं विचित्रं भाषमाणान्विविधं मन्यमानान्वा मत्रिणः स वल्लभ उपावदत युष्माकं कुलक्रमागतानां मत्रिणामधुनैवं नानामतिकरणं न युक्तमित्युपसान्त्वयामास । इयन्तं कालं मया मत्पूर्वजैश्च यायं सर्वा पोषितास्तत्किमधुना विमतिकरणेन राज्यक्षयार्थमित्युपालभत वेत्यर्थः । तथा सेनान्यं सेनापतिमुपावदत यदि त्वं मम स्वामिन उपकारान्स्मरसि तदा त्वया मदीयमृत्युं कुत्राप्यनापयतेदं सैन्य शीघ्रमणहिलपुरे नेयमियद्गजाश्वधनादि मया तुभ्यं प्रसादादत्तमिति रहस्युपालोभयत् । अथानन्तरमात्मानमसाधयत् पण्डितमरणेन दिवं गत इत्यर्थः ॥ कालमधिकुर्वाणः । अत्र "अधेः" [७] इत्यादिनारमने ॥
१बी सी डी ई विस्कृत. २६ दन्दी . ३ ए पु. ४ई वा मानन्ने. ५ इ. विविध भा'. ६ सी डी मदिस्य.