________________
।
है० ३.४.६४] सप्तमः सर्गः ।
५८१ मृत्युमहाभयेन प्रियादिचिन्तां मुक्त्वा स्वस्वप्राणानादाय सर्वोपि नृपादिजनो नष्ट इत्यर्थः ।।
योम्लोचीत्सोम्लुचद्भीरो योचीत्तस्य जीवितम् । तेजोमुचद्यशोग्लोचीचौलुक्यो नाम चाग्लुचत् ॥ १४१॥ १४१. यो भीरुभयेनाम्लोचीद्रणाद्गतः स भीरुरम्लुचद्व एव यतस्तस्य भीरोश्चौलुक्यो जीवितं नामोचीन्नाहरत्कि तु चौलुक्यो भी. रोस्तेजः प्रतापमैग्रुचद्यशश्चाग्लोचीदहरत् । नाम च लोकेप्राह्मनामत्वात्तस्याभिधामप्यग्लुचत् । यद्वा । घुचू ग्लुचू गतावपीत्येके। ततश्चौ. लुक्यस्तेजोग्रुचत्प्राप्तो यशश्च सर्वदिग्गामिनी पराक्रमकृतां वा प्रसिद्धि चाग्लोचीन्नाम चैकदिग्गामिनी पुण्यदानकृतां वा प्रसिद्धिं चाग्लुषत् ॥
एवं द्विषोजरदसौ मुदमप्यजारीदग्लुञ्चदच्युततुलामिति चेष्टितेन । खामग्लुचच्च नगरीमथ पात्रताम
ग्लुञ्चीत्ससंभ्रमवधूजनलोचनानाम् ॥ १४२ ॥ १४२. असौ दुर्लभ एवमुक्तरीत्या द्विषोजरत् । अन्तर्भूतणिगों अप। निःसत्वतापादनेन जीणीचक्रे । तथा मुमपि द्विषामजारीदपानेषीदित्यर्थः । यद्वा । महापुरुषत्वान्मुदमपि द्विजयोत्यं हर्षमप्यजारीत्वस्मिन्नेवाजरयदुत्सेकं न चक्र इत्यर्थः । अतश्चेति चेष्टितेन द्विपारणोत्सेकाकरणरूपेणाचरितेनाच्युततुलां विष्णुसाम्यमग्लुपयाप।
१९ नाग्लोची. २ सी दी कि चौ. ३ एमग्लुच.४ सीरी पा. ५ ए ग्लुचू ग. ६ सी ग्रुच ग्रुच ग.डी अच ग्लुच गई प्रचु ग. ७.बी
मः ।. ८ ए जीणे च'.९ ए सी के । यथा. १० वी नेपादि. ११ ती दिपोत्कं. १२ई बोला. १३ ए बाजार'.