________________
५८२
धाश्रयमहाकाव्ये
[दुलर्भराजः]
वथा स्वां नगरी पत्तनमग्लुचन । अथ तथा संभ्रमः कौतुकादिना चित्ता[तो ?]क्षेपात्त्वरणमादरो वा सह तेन ये वधूजनास्तेषां यानि लोचनानि तेषां पात्रतां विषयत्वमग्लुच्चीच प्राप-च । महोत्सवेन पुर्या प्रविशन्पोरीभिः ससंभ्रमं ददृश इत्यर्थः ।।
लदित् । अशकत् ॥ धुतादि । अधुतत् । अरुचत् ॥ पुप्यादि । अपुपत् । भापत् । अत्र "लदिद्" [६४] इत्यादिना-अर ॥
बापत् अरौत्सीत् । अश्वत् अश्वयीत् । अस्तभत् अस्तम्भीत् । अमुचत् मनोचीत् । अम्लुचत् अग्लोचीत् । अमुचत् अग्रोचीत् । अग्लुचत् अग्लोचीत् । अग्लुचत् अग्लुचीत् । अजरत् अजारीत् । इत्यत्र "ऋदिति" [६५] इत्यादिना घा-अझ् । ग्लुचग्लुचोरेकतरोपादानेपि रूपनयं सिध्यति । अर्थभेदात्तु द्वयोरुपादानम् ॥ अन्ये स्वविधानसामर्थ्याग नलोपं नेच्छन्ति । सेनाग्लुमत् ॥ वसन्ततिलका छन्दः ॥
॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेम
चन्द्राभिधानशब्दानुशासनपाध्यवृत्तौ सप्तमः सर्गः समाप्तः ॥
१५सी सी ई निविपा'. २बी विलन्यौ. ४ी बम्तमा ५री मालोची. ती मग्गोचीव. .
ई तमो'.
सी ६ न
नाला