________________
[है० ४.४.२६ ] दशमः सर्गः ।
७६७ अध्यैष्ट यांस्तान्पुनरध्यगीष्टाध्यजीगपंन्त्रैणमितश्च रासान् । हल्लीसमध्येप्यत चेद्भवत्यध्यगीप्य इत्याशु मिथो त्रुवाणम् ॥२२॥
२२. इतोस्मिन्वर्षाऋतौ बैण यान् गसानध्यैष्ठापाठीत् । तात्रासान् गेयकाव्यविशेपान्पुनर्भूयोप्यध्यगीष्टाध्यजीगपञ्चान्यस्त्रैणमेव कर्मापीपठच्च रासान्स्वयं द्वित्रिर्वोच्चार्यान्यस्त्रैणेनोबारयामासेत्यर्थः । वृष्टी हि स्त्रियः प्रमुदिता रासान्ददति । कीटक् । मिथोन्योन्यं त्रुवाणम् । किमित्याह । चेद्यदि भवती त्व हल्लीस नारीणा मण्डलीनृत्तमध्यप्यताशिक्षयिष्यत तदाहमपि हल्लीसमाश्वध्यगीष्ये शिक्षिष्य इति । केचिद्भूतेपि हेतुफले क्रियातिपत्तिमिच्छन्ति तन्मतेत्र क्रियातिपत्तिः ॥ मूर्छामिया मेत्यवदंश्चिरायाध्यायन्निरायन्पथि कष्टमासन् । पान्थास्तदा व्योम्नि यदा पयोद आटीद्वलाकाततिराटदारात्
॥२३॥ २३. यदा व्योम्नि पयोदो मेघ आटीससार तथारान्निकटे बलाकाततिराटदभ्राम्यत्तदा पान्थाश्विरायाध्यायन्नस्मग्नवदंश्च । किमित्याह । प्रिया जातावेकवचनम् । वल्लभा मा मूर्छादस्मद्वियोगे मा विचेतीभूदिति । अत एव निरायन्यस्मिन्देशे गता आसंस्ततो निर्गता अत एव च पथि जलदुर्गत्वात्कष्टमासन् ॥ न चेद्धनाटिष्य इहाभविष्यं कथं पाहं भविता विहस्तः । चिरंतदास्स्वेति वदन्किलास्ते स्म चातकः पत्रपयोपि लिप्मुः।।२४॥
२४. चातक आस्ते स्म तस्थौ । कीहक्सन् । वदन् किल मेघदर्श१ई पौण. २ ए सी मध्येष्य'. ३ वी यत्पथि.
१ ए पात्पुन. २ ए मध्येष्य'. ३ ई "यिक्षत. ४ सी °ध्यति तदा. ५ ए "शिम्यः. ६ ईते क्रि. ७सी प्रशसा. ८ वी तदारा'. ९ सी दवा १० ए 'न्यस्तदा. ११ ए तस्वौ । की.