________________
है.३.२.१३६] षष्ठः सर्गः।
५०५ त्याह । कुत्सितः पन्थाः कापथोक्षत्राचारेण युद्धं कुत्सितोल्पो वा पुरुषः कुपुरुषस्तस्य भावः कर्म वा कोपुरुष्यं शत्रो रणे पृष्ठदानादि निन्धं पुरुषकर्म कुत्सितमक्षमिन्द्रियं कोक्षं कुत्सितमक्ष्यस्येति काक्षो वा तस्य भावः काक्ष्यं भयविह्वलेन्द्रियता । द्वन्द्वे । तानि । ततस्त. स्मादेतोः कापुरुषतरः कुत्सितादल्पाद्वा पुरुषादन्यः पुरुषसिंहोसौ लाटोभूत् । कीटक् । कुत्सितानि त्रीणि कापथकोपुरुष्यकाक्ष्याणि येषां ते किंत्रयस्तान्महाशरप्रियवाद्विषन्ति यास्तासामप्सरसा देवीनां नाल्पः पतिरकापतिरतुच्छाशयो भर्ता ॥
कनीणि । इत्यत्र "कमि" [१३३] इति कोः किमो वा कन्निपात्यः ॥ किमो मेष्यन्यके। किंत्रि॥ काक्ष्याणि । कापथ । इत्यत्र "काक्षपयोः" [३५] इति कादेशः ॥ कापुरुष कौपुरुष्य । इस्पत्र "पुरुषे वा" [३५] इति वा कादेशः॥ अनीपदर्थे विकल्पोयम् । ईषदर्थे तु परस्वादुसरेण नित्यमेव । तत्रापि विकल्प एवेति कथित् । कापुरुष । कौपुरम्य ॥
भापतिः । भन्न "मल्पे" [२३] इति कादेशः॥ कवानिनेवाहिफणाः कवोष्णाः कदग्निवत्कोडमुखं कदुष्णम् । स काग्निकोष्णं कमठेन्द्रपृष्ठं कुर्वन्वलैः पश्य कुमार एति ॥१६॥
९६. हे राजन्पैश्य स पूर्वव्यावर्णितः कुमार एति । कीदृक्सन् । बले: सैन्यैः कृत्वा कवामिनेवाल्पेन कुत्सितेन वा वहिनेवाहिफणा:
१मी रुषस्त. २सी काकु कु. ३ एसी ना माल्पः. ४सीतिका सत: का. ५रसी कोः कथोबा. इसी कापक्ष. ७वी रुषः । को. ८पसी रेति, ९पसीपस्य स. १०एसी 'ति । हे राजन्पस्य स पूर्वम्यावर्णित की.