________________
५४२
व्याभयमहाकाव्ये
[ वल्लभराजः]
न स्वरं व्यकरोद्राजानानयायच्छमानया।
शुचा नायच्छते स्मांही नाहते स्म शिरोपि च ॥५४॥
५४. आयच्छमानया दीर्धीभवन्त्या अत एवानानया पीडयन्त्या शुचा शोकेन हेतुना राजा न स्वरं व्यकरोद्विनाशितवान् । महापुरुषत्वाच्छोकेन न घर्घरस्वरोभूदित्यर्थः । तथांही नायच्छते स्म न विसंम्धुल प्रसारितवान्नापि च शिर आहते म्म ॥
राजपुत्रस्य जानामा । इत्यत्र "ज्ञः" [८२] इत्यान्मने । “अज्ञाने जः । षष्ठी" [२२.८०] इति षष्ठी॥ उपतस्थे । अन्न "उपास्थः" [८३] इत्यात्मने ॥ मगच्छमाना । समृच्छन्ते । संपृच्छमाना । संशुश्रुवे । संघिदानाम् । सस्वरमाणाम् । भर्तीति सामान्यनिर्देशादादिरदादिश्च गृह्यते । समृच्छन्ते । समियाणा । संपश्यमाने । भन्न “समो गम्' [८४] इत्यादिनात्मने ॥
शोकपूर्णास्ते विचकिरे । स्वरानषिकुर्वाणाः । भन्न ":" [८५] इत्यादिमाग्मने ॥ भनाश इति किम् । स्वरं न्यकरोत् ॥
आयच्छमानया । आप्नानयो । स्वेङ्गे च कर्मणि । आयच्छते सांही। भाहते स्म शिरः । अत्र "भाको यम" [८६] इत्यादिनात्मने ॥
शुचा वितपमानामितुल्ययोत्तपमानया ।
उत्तेपेङ्गं नृपोन्ये वा के नाङ्गानि वितेपिरे ॥ ५५॥ ५५. उत्तपमानयातितीव्रत्वेन प्रज्वलन्त्यात एव वितपमानी जा
। सी डी नाशत. २ ए स वि०. ३ सी, या । स्वाने.