________________
[है० २.३.७४.] चतुर्यः सर्गः ।
३०३ स्यादयमतिबलिष्ठोस्मदाश्रितश्चेत्यस्मत्यार्थादात्मना सह लक्षं मित्रं कार. यितुमिहागत इति । अस्याप्यागमकारणस्य परिहारानुक्र्यवेवदर्थमिहागास्तदा युक्तमित्यनुमतिय॑ज्यते ।। क्षपयितुमरिविग्रहं न आगा नु चतुर्हायनकं विहायनं वा । सोरिदुरहो द्विषां न योग्यः सुचतुर्हायणकत्रिहायणाश्वः ॥९॥
९. चतुर्हायनकं चतुर्वार्षिकं वा त्रिहायनं वा नोस्माकमरिविग्रहं भत्रभिः सह विरोधं क्षपयितुं सख्येन शत्रच्छेदाद्विनाशयितुम् । न्विति प्रश्ने । आगाः । परिहरति । स ग्राहारिद्विपां न योग्यो जेतुमशक्य इत्यर्थः । यतः शुभलक्षणाद्युपतत्वेन शोभनाश्चतुर्हायणका अज्ञाताश्चतुर्वापिकानिहायणाच तरुणा इत्यर्थः । अश्वा यस्य सः । एतेन सैन्यसं. पदुक्ता । तथारीणां विनाशकत्वादृष्टमहररिदुरहः । अतिविक्रान्तश्चेत्यर्थः । तस्मादस्माकमरिविग्रहनिवृत्तये तवागमनं न युक्तमित्यर्थः ।। ग्रामणी । अप्रणि । इत्यत्र "प्राम" [1] इत्यादिना णः ।।
इधुवाहण । वीरवाहण । इत्यत्र “वाह्याद्वाहनस्य" [७२] इति णः ॥ वाया. दिति किम् । करिवाहन ॥
अपराहः । इत्यत्र “भतोहस्य" [७३] इति णः ॥ अत इति किम् । दुरङ्गः । मह इत्यकारान्तनिर्देशादिह न स्यात् । टी_हया ॥
चतुहायणक । त्रिहायण । इस्या "चतुस्ने." [७४] इत्यादिना णः ॥ क्य. सीति किम् । चतुहायनक निहायनं वारिविग्रहम् ॥
१री योग्यो जेतु.
तुरणा'. ४ सी रिकार्ड
१ ए नः . २ सी मित्रका'. ३ सीडी ५ बी यणाश्वः ।