________________
२७४
द्यालयमहाकाव्ये [मूलराजः] कान् । परमे पदे तिष्ठन्ति परमेष्टा दिवि स्वर्गे तिष्ठन्ति दिविष्ठा द्वन्द्वे परमेष्ठदिविष्ठा रामचन्द्रादयस्तेपामाजीन रणान् ।
दुःपेधाग्निष्टमाञ्जिष्ठदृष्टीन्वहिष्ठपाणयः । परिकारा अकुष्टाङ्गा गजान्निन्युः सुषेधताम् ॥ ११३ ॥ ११३. परिकारा हस्तिपरिचारका गजान्सुषेधतां प्रशस्तगतितां निन्युः । यतो दुष्टः सेधो गतिउँपां ते दु:पेधास्तथामौ तिष्ठन्त्यनिष्ठा मस्जी शब्द तिष्टति मसिष्ठा तया रक्ता माञ्जिष्ठी अग्मिष्ठानामिव माजिष्टी आरक्ता दृष्टियेषां ते तथा । ततो विशेषणकर्मधारयः । तान्मदोद्भेदादृष्टगतीनारक्ताक्षांश्च । किभूताः सन्तः । अश्वारूँढत्वेनाकुष्ठमभृमिष्टमङ्गं येपां ते । यद्वा । पादचारिणोपि हस्तिवेगगामित्वास्फालप्रदानेगकाशस्था इत्र तथा बर्हिःठपाणयः पिच्छिकाहस्ताः । परिकारा हि पिच्छिकाहस्ता द्विधा हस्तिवेगजैत्राश्वारूढा हस्तिवेगजैत्राः पादचारिणश्च । त उभयेपि गजायगा मदोद्रेकेण शीघ्रगं गजं पिन्छिकाभीक्ष्णाच्छोटनः खेदायित्वा मदं चोपशमय्य स्वभावगतिं नयन्तीति स्थितिः ॥
स्थपुटेप्वप्यनिःपेधैरदुःपन्धिपदेहयः ।
रथाः मुपंधयो यान्तो निःपंधय इवावभुः ॥ ११४ ॥ ११४. रथा नि:पंधय इव संविरहिता इवावभुः । यत: मुपंधयः सुनिष्टसंधानाः । तधा हयैः कृत्वा यान्तः । किंभूतैः । अदु:पंधीनि गुल्फ. प्रदेशे दुष्टसंधानरहितानि पदानि पादा येपा सैः। एतेन सुलक्षणत्वोक्तिः ।
पीडीह •°. २ बी दुप.
१बी सी "रियार". २ वी गति नि. ३ सी ततो त. ४ ए सी डी मानना'. ५ सी"TEE. ६ ए सी डी निये.