________________
[मूलराजः]
धाश्रयमहाकाव्ये
घ्यूतवच्छेप्मवाद्विदुर्जानन्ति । लीलयैवार्थिभ्यो वाञ्छितमर्थ ददतीत्यर्थः । एतेनार्थकामधर्मसंपद उक्ताः ॥
निष्टयूतांशुषु दृष्ट्वान रनवेदीषु वाणिनीः । निष्ठयूताश्रूस्खलद्वाचस्खलदृष्टीन कः स्खलेत् ॥ ११५ ॥ ११५. अत्र पुरे वाणिनीश्छेका मत्ताश्च विलासिनादृष्ट्वा कः पुमान् न स्खलेद्धैर्यान्न पतेत् । यतो निष्ट्यूता उन्मुक्ता अंशव: किग्णा यकाभिस्तासु रत्नवेदीपु गृहद्वारबहिर्देशवर्तिमणिमयवितर्दिपु स्थितास्तथा निःट्यूतानि मुक्तान्यश्रूणि मदवशान्नेत्रजलानि यकाभिस्ताः। तथा स्खलन्ती मदादधोक्तेपि विरमन्ती वाक् यासां ताः । तथौ स्खलन्ती मदेन साश्रुत्वाद् घूर्णमानत्वाञ्च पुरस्थाखिलपदार्थग्रहणेपि संकुचन्ती दृष्टिर्यासां ताश्च । मदे हि व्यभिचारिभावेश्रुक्षरणवाक्स्खलनलक्षणा अनुभावाः स्युस्तत्कार्यत्वादेपाम् । यदुक्तम् ।
हर्पोत्कर्पोमदः पानात्स्खलदङ्गवचोगतिः । इत्यादि । मदाम्भश्योतिनः । निट्यूतवत् । नि.ध्यताश्रूस्खलत् । इत्यत्र "व्यत्यये लुग्वा" [५६] इति रस्य लुग्वा ॥ पक्षे । अम्भश्श्च्यु तः । दानाम्भःभ्युत् । निप्पतं । निःध्यूत । वाचस्खलत् । क.स्खलेत् ॥
गीर्षु चेतःसु च स्वच्छा महत्सु वरिवस्यकाः ।
धूचितामु च दृढा राजद्वार्षु नरा इह ॥ ११६ ॥ ११६. इह पुरे राजद्वापु नृपप्रासादद्वारेपु विज्ञापकानां विज्ञप्तिवि१ डी स्म्स ल. २ सी डी तरनु । एफ टकम'. २ थी सी डी 'निनिर्मुक्ता'. ३ एफ या म° ४ सी डी 'पुर. स्था'. ५ वी सी डी दायाम ६ ए सी डी एफ निस्यू: ७५ 'त । पा. ८ ए 'चम्पल.