________________
[है. ३.२...] षष्ठः सर्गः।
४४९ नारिंमन्यतामप्यभितः सामस्त्येनामुचत् । यतः किंभूते । अनङ्गरूपेपि । अपिरत्र ज्ञेयः । एतेन स्त्रीप्रार्थनीयत्वोक्तिः । परम् । येशस्यति पैरनारीसहोदरोयमित्यादियशोभिलाषिणि । अत एव मायाः पृथ्वीस्थलोकस्यापि नये परस्त्रीसेवननिवृत्त्यादिन्यायविषये सूत्रधारे सूत्रधारवत्प्रवर्तके । लोकस्यापि नये प्रवर्तकत्वात्स्वयमत्यन्तं न्यायनिष्ठ इत्यर्थः । यदासौ रूपप्रकर्षेण स्त्रीप्रार्थनीयोपि यशोर्थित्वेनातिसदाचारत्वाद्रूपसौभाग्यादिनिधीनामपि साभिलाषाणामपि परस्त्रीणां संमुखमपि नालोकत तदा ता आत्मानं रूपादिगुणहीनं सामान्यस्त्रियोपि निकृष्टं च मेनिर इत्यर्थः ।।
भनणरूपे । मानयसूत्रधारे। यशस्यति । सूत्रधारे । स्त्रैणम् । इत्यत्र अनङ्ग भम् । रूप स् ॥ ६मा अस् । नय ह । सूत्रधार स् ॥ यशस् अम् य ॥ सूत्र अम् चार ॥ स्त्री आम् नम् ॥ इति स्थिते "ऐकाये" [८] इति स्यादेखें ॥ ऐकाथ्य इति निमित्तसप्तमीविज्ञानादैकार्योत्तरकालस्य न स्यात् । अनङ्गरूपे ॥
मीमन्यताम् । श्रियंमन्यम् । अत्र "न नामि" [8] इत्यादिनामो न लुप् ॥ भन्ये स्वाहुर्यथा प्रेष्ठायः शब्दा धवयोगास्त्रियां धर्तमानाः खं लिङ्गं विहाय मीलिङ्गमुपाददते ती श्रीशब्दः स्त्रैणे वर्तमानः स्वलिङ्गत्यागेन वर्तते । ततो मपुंसकलक्षणं हवस्वममो लुप्च स्यात् । अश्रिमन्यम् ॥
१ए सी नारिम. २ बी मस्तेना'. ३ बी नीयोक्तिः । ४ ए सी 'खोक्ति । प. ५ए सी यसस्य'. ६बी परं ना. ७ ए सी डी धार
एसी दिधी. ९ डी पि कनिष्ठं च. १० ए सी निष्ट. ११ ए सी र यस् ।. १२ ए सी ते "एकार्थे” इ. १३ वी ति सपदें. १४ ए सी "ए । ऐक्यार्थ इति स्यादेखें । ऐ. १५ सी 'न्यता । त्रि. १६ ए सी डी क्याः श. १७ एसीनाः खेलि. डी 'नाः स्वलि'. १८ वी पा स्त्रीश.