________________
४४८
व्याश्रयमहाकाव्ये [चामुण्डराजः] जयन्त इव रेजे । यतः कीदृक् । सुगूर्जरं गूर्जराणां गूर्जरदेशोद्भवनृणां शोभनायामृद्धौ न्यायपालकत्वाद्धेतुः । तयानेकभारद्वाजं भरद्वाजस्यर्षे. रिमेपत्यत्वेन भारद्वाजा अनेकोविद्यमान एको येष्विति कृत्वानेका वा भारद्वाजा वंश्या अर्थात्स्वस्य । भारद्वाजा हि चौलुक्यानामाद्याः प्रवर्तयितारो धर्मगुरवश्चेति श्रुतिः । तेषु धर्मगुरुषु विषये वरो धार्मिकत्वाद्भक्तिपूजादिकरणेन श्रेष्ठः । तथोपगूर्जरेन्द्रे मूलराजसमीपेधिसद्भक्ति प्रधानभक्तौ विनीतत्वात्स्थितीत एव त्रिगङ्ग तिस्रो भूर्भुवःस्वस्त्रयस्था गङ्गाः समाहृतास्तत्र । लोकत्रयेपीत्यर्थः । गीतगुणः । जयन्तोप्यनेकभारद्वाजं वर इन्द्रसमीपेधिसद्भक्ति स्थितोत एव त्रिगङ्गं गीतगुणश्च ।।
मद । सुगूर्जरम् ॥ नदी । विगङ्गम् ॥ वंश्य । भनेकभारद्वाजम् । इत्यत्र "र" [५] इत्यादिना सप्तम्या अम् ॥
अधिसकि। इस्यत्र "मनतो लुप्" [६] इति खादेलए ॥ भनेत इति किम्। उपगूर्जरेन्द्र ।
स्वः। इव । अन् "मम्ययस्य" {०] इति स्थादेर्लुप् ॥ यशस्यति इमानयसूत्रधारे सदा परखैणमनङ्गरूपे । यत्माविश्रयंमन्यमिहाश्रिमन्यं स्त्रींमन्यतामप्यभितोमुचचत् ॥ ८॥
८. यत्परस्त्रैणमन्येषां स्त्रीसमूहः प्राक्पूर्व सौभाग्यादिगुणश्रीगण सदा श्रियंमन्यं हरिप्रियातुल्यमात्मानं मन्यमानमासीत्तदिह कुमारे सत्यश्रियंमन्यं लक्ष्मीतुल्यमात्मानममन्यमानं सत्त्रीमन्यतामप्यास्तामश्रियंमन्यतां
-
-
१एसी प्राप्रिय.
१५ सी गुस्स'. २ ए सी री स्व वि . १ सी 'नर'. ५ सी नियम.
कवये. ४ ए सी