________________
[है. २.३.६३.] चतुर्थः सर्गः।
२९९ रोटिनोर्जुनतुल्यस्य सोपि च विकर्तनाभः शौर्यप्रतापादिगुणैरादित्यसमः । भवति घुत्तमानामुत्तमेष्वनुरागः ।।
तदेवं मूलराजागमकारणजिज्ञासया स्वव्यापारण उक्तेपि राज्ञि स्वागमकारणमवदनि स्वयमेवै वितांगमकारणानि पृच्छन्सामोच्या परिहरंश्च वृत्तदशकमाह । ऋगयनपठनेन दुर्णसेस्तैः प्रवणान्तर्वणनिर्वणोषिनैः किम् । चलितोसि मृषा द्विजेब्रुवाणैराम्रवणेचवणानि नः खनद्भिः ॥ ३ ॥
३. तैहार्युपद्रुतैzषा वाणैर्निरपराधा वयं प्राहारिणोपद्रुता इत्यलोकवादिभिः सद्भिर्द्विजैः कि चलितोसि चलन्प्रयुक्तस्त्वं तेन तेत्रागम इत्यर्थः । इदं चागमकारणं मृपा प्रवाणैरिति विशेषणेनैवायुक्तमिति परिहतम् । नन्वमी कमपराधं चक्रुर्यन्मृपा ब्रुवाणा उच्यन्त इत्याह । प्रवणान्तर्वणनिर्वणनामानि यानि वनानि । यद्वा । प्रकृष्टानि वनानि प्रवणानि । अन्तर्मध्ये वनान्यन्तर्वणानि । निश्चितानि वनानि निर्वणानि । द्वन्दे तेपूषितैः स्थितैः सद्भिस्माकमावणेक्षुवणानि खनद्भिः। यत ऋगयनपठनेन ऋचः सामिधेन्यः । यकाभिः समिघोनावाधीयन्ते । तासामयनमृगयनं वैदिको ग्रन्थस्तत्पाठेन दुर्णसैविकृतनासिकैः । अनेन द्विजानामग्नौ समिदाधानं सूचितम् । तत्रावश्यमृगयनपाठात् । ऋगयनपाठेन पलाशाश्वत्थप्रायस्यैव समिधोनावाधीयन्त इति श्रुतिरित्यते पलाशप्रायस्यैव समिध ऋगयनपठनेनाग्नौ जुह्वति । परं तत्प्रसङ्गेनास्मदाम्रवणेावणानि खनन्तीत्येतेपराधिन इत्यर्थः ।।
१ सी क्रमन.
एसीसी नस्य. २ बी पारेण उ'. ३ बी व वितळ वि. ४ ए सी री वर्णानि. ५वी "मिवाधा ६५ °स्यैव स.