________________
ध्याश्रयमहाकाव्ये चतुर्थः सर्गः ।
अवनीणमथापगावनान्तनरनाथं कपणक्षमं रिपूणाम् । प्रति नानिमवणवाक्मपुष्णनगृगादाहरिपोरुपेत्य दूतः ॥ १॥
1. अब सैन्यावामनानन्तर रिपृणा कपणक्षमं विनाशनसमध्मत पानिपगननापगावनान्तजन्यमालीवनमध्यवतीमावासितं नरना मृलाजमुपेन्य प्राहग्दिन इति वन्यमाणमगृणादवदन । कीहक्सन । ननि न्यायं प्रपुष्णन्वर्धयनीतिशास्त्रोक्तानुसारेणेत्यर्थः । तथावृषणाविच्छिन्नाप्रतिहता वाग यस्य स: । सगेंत्रोपच्छन्दसिकं छन्दः ।।
तंदवायादशभित्तविवक्षुत: स्वामिन. स्वस्य च नामसंकीर्तनपूर्व म्वव्यापारणकारणमात् । तब शायकिरीटिनो रसेनाविरलेनागमकारणं बुभुत्सुः । नयवर्जनकाशनादिशन्मां झुणसं ग्राहरिपुर्विकर्तनाभः ।।२।।
२. नयं न्यायं वजयन्ति । "रम्सादिम. वसरि" [५. ३. १२० ] इत्यने नयवजनान्फर्शयति तनूकंगति यतस्य संवोधनं हे नयवर्जनकर्शनान्या. यिनिमानिपिग्लेन सान्द्रेण रतनानुगगेण तवागमकारणमागमनहेतुं धुमुल्यमांनुसामो पारिपुदणसं दणसाभिध मामादिशन प्रेपितवानित्वयः । यतः शाकिरीटिन. शोर्यणापलक्ष्फत्वात्मतापादिना कि
री. .
दी सो ..
ए सी एस
म. ३ ए सी . पी .
पनि र. ४ए