________________
२१४
व्याश्रयमहाकाव्ये
[मूलराजः] उक्तम् । इन्दमहो आसो य पुन्निमाए हवइति ॥ भविष्योत्तरपुराणेपि शारदमहोत्सववर्णनावसर उक्तम् ।।
श्रवणादिभरण्यन्तं दिनानामष्टकं नृपः ।
शुभार्थ सर्वलोकानां कुर्यादिन्द्रमहोत्सवम् ॥ १ ॥ श्रवणभरणीनक्षत्रे ह्याश्विनश्वेताष्टमीपूर्णिमोद्देश एव चन्द्रेण युज्यते । अत एवाश्विनपूर्णिमाया आश्वयुजीति नाम । स चेन्द्रोत्सवः प्रचुरधान्यनिष्पत्त्याद्यर्थ क्रियते । तथा च वराहमिहरसंहितायामैन्दं वचः ।
येषु देशेषु मनुजा भक्तिभारपुरःसराः । जनयिष्यन्ति वर्षान्ते मया दत्तं महाध्वजम् ॥ १॥ तेषु देशेषु मुदिताः प्रजा रोगविवर्जिताः । प्रभूतान्ना धर्मयुक्ता वृष्टमेघा महोत्सवाः ।। २ ॥
भविष्यन्ति मुवेषाश्च सुभाषाश्च सुभूषणाः । इत्यादि । मित्रासावरैर्वाचा निपुणैः सह गोकुले । गुडेन मिश्नं वषेण श्लक्ष्णा गोपाः पयः पपुः ॥ ९ ॥ ९. स्पष्टः । कि तु वेषेण श्लक्ष्णा: सूक्ष्मा अकर्कशा वा गोकुलस्वा. मित्वाच्छन्द उष्णत्वाच्च परिहितसूक्ष्ममृदुवस्त्रा इत्यर्थः । गोपा गोष्ठाधिकृता मासा मासेनावरेलघुभिरात्मसमानैरित्यर्थः । शरदि हि पित्ताद्रेक: स्यादितीक्षविकारमिश्रपयःपानश्वेतसूक्ष्मांशुकपरिधानादिशैत्यक्रिया पथ्यत्वाद्विधया । उक्तं च ।
शरत्काले स्फुरत्तेजःपुखस्यास्य रश्मिभिः । तप्तानां कुप्यति प्राय: प्राणिनां पित्तमुल्बणम ॥ १ ॥ ततश्च शालीन्दुरुग्धनाम्वृनि श्वेतसूक्ष्मांशुकानि च ।
क्षीरमिक्षुविकागश्च सेव्याः शरदि भूरिशः ॥ २ ॥ १एफ "त्मव । . . एस्तवप्र. ३एफ या व. ४ए हरिस'. ५ वा. शूक्ष्मा. ६ वी तमुशूक्ष्म एफ तसूक्ष्माव'. ७ एम् । शा. ८ ए तशूक्ष्मा •