________________
३७
[है• १.३.८] प्रथमः सर्गः । कार्मुकं धनुर्यस्य स निग्न्तरं धनुगम्फालयन्नित्यर्थः । एतेन धनुर्विद्याकोशलोक्तिः । तथा पराञ् गळ्यन् विनाशयन् । एतेन वलिप्ठत्वोक्तिः ।।
अहान्यस्मिँस्थुष्ठाभकुचो भाति वधूजनः । प्रशाश्चरन् त्सस्कोपि कोपि नैवात्र दारुणः ॥५०॥ ५०. अस्मिन्पुरे ठाभी ठकारववृत्तौ कुचौ स्तनौ यस्य स वधूजनः कुलागनालोकोद्गानि सनादीनवयवांस्थुडन्नुत्तरीयादिना संवृण्वन् सन् भाति । कुलागनानां हि सर्वान्गोपाद्गसंगोपनं शोभातिशयहेतुः । तयात्र त्सरी खङ्गादिमुष्टी कुशल: "कुशले" [६. ३. ९५.] इति के त्सरुकोपि खङ्गादिशमृनटलोकोपि । आस्तां वणिगादिरित्यपेरर्थः । प्रशानुपशान्तः 'संश्चरन्नति । विचरतीत्यर्थ. । अतश्चात्र कोपि नैव दारुणो रौद्रः । एतेनात्र राजामाया अतिसौप्टर्वमुक्तम् ॥
प्रबार । प्राणाप्ररन । यह छायाम् । पराभ्यन् । कुर्वष्टल । चर्रष्टकारि । मसिष्टक । स्थुष्टाभ । गायस्तारम्। अमिनायकः । जानस्थूत्क । अस्सिँस्थुढन् । इत्यत्र "नोपशान" [८] इत्याविना शपसा अनुस्वारानुनासिकौ च पूर्वस्य । भमशान इति किम् । प्रशासरन् । अधुट्पर इति किम् । चरन् सरकः॥
पुंस्कामा अप्यपुंश्वल्य इह पुस्कोकिलस्वनाः ।
अपुंश्छन्नरपुंस्खेरैः पुंइछेकर्भान्ति भर्तृभिः ॥५१॥ ५१. इह पुरे खियो भर्तृभिः सह भान्ति । कीदृश्यः । कोकिलः परपुष्टः । पुमांश्चासौ कोकिलञ्च पुंस्कोकिलस्तस्येव खनः स्वरो यासां
१ एफ न् मा . २ एफ या त्स. ३ सी डी खगश. ४ डी त्यर्थः ।। ५ए एफ् शानुप. ६ सी डी सचर'. ७ सी डी °वत्वमु. ८सी डी शा
नो, एफ शाने .