________________
__ ३६९
[है० २.४.१०५.] पञ्चमः सर्गः।
निःशतिकैक्षिष्ट रणामात्यिका पत्तिसंहतिः।। दिके युत्सूतिके तूणे द्वके श्रीस्तके भुजे ॥ १२ ॥ १२. पत्तिसंहतिर्मूलराजपदातिपनियुत्सूतिके युधो युद्धस्य सूतिके अज्ञाते सूते जननीतुल्ये जनितयुद्धे इत्यर्थः । द्विके अमेयशरंभृतत्वेनाज्ञाते दे तूणे तूणीरौ । तथा श्रीसूतके विजयलक्ष्मीजनन्यौ ढके अमेयबलत्वेनाझाते द्वे भुजे गहू चैक्षिष्ट । यतो निःशविकाज्ञाता निर्भया शूरेत्यर्थः । तथा रणामात्यिका युद्धविषयेज्ञाता मत्रिणी । यथा राजादिरमात्यिकाभिप्रायेण प्रवर्तत एवं रणकर्मप्रवीणत्वाद्यदभिप्रायेण रणं प्रवर्तत इत्यर्थः ।।
एपिका पुत्रिका मृत्योरेषका नासिपुत्रका ।
वृन्दारिका वृन्दारकापतिदेत्याददे भटैः ॥ १३॥ १३. भटैराददे गृहीतासिंपुत्रकैव । हेतुमाह । एषका प्रत्यक्षा । कृत्रिमः पुत्रः सूनुः पुत्राणु" [७.३.२३] इति के पुत्रकः । स्त्री चेत्पुत्रका । असेः पुत्रकेवासिपुत्रका क्षुरिका । नासिपुत्रका न क्षुरिका । असिपुत्रकाशब्दः पुनरावर्त्यते । किं तर्हि । एषिका मृत्योर्यमस्य पुत्रिका । यतो वृन्दारकापतीन्देवीनाथान्देवानपि यति खण्डयति । यद्वा । वृन्दारकाभ्यो देवीभ्यः पतिं ददाति या । अनया हि हताः सन्तोप्सरोभित्रियन्त इति । सा मृत्युहेतुरित्यर्थः । ईदृश्यपि कुत इत्याह । यतो वृन्दारिकातितक्ष्ण्यर्चन्द्रिकाधिष्ठितत्वादिना प्रशस्येति ॥
सिका सका । जयस्तिका भोजासका । शिका का । अजिका अजकाम् । सहमतिका साम्युभसका ॥ यकार । क्षत्रियिकाः क्षत्रियका ॥ ककार ।
१एत्रकाः । .
१ सी रभूत'. २ ए सी डी पुत्रिकै . ३ ए बी सी डी 'न्दारिका ४ ए बी सी डी दारिका'. ५ए सी रोमि त्रिय'. ६ बी चण्डिका. .ए सीरी 'यिका । क्ष.