________________
है. २.४.८४.] चतुर्थः सर्गः।
कौमुदगन्धीपतिः पुरोभूत्कौमुदगन्धीपुत्र आददेतः । कौमुदगन्ध्यापतिध्वजिन्यां कौमुदगन्धीवन्धुभिश्च वर्म ॥८६॥
८६. कौमुदगन्ध्या कुमुदगन्धेः कुमुदगन्धस्य वापत्यं स्त्री राज्ञी पतिः खामिनी यस्याः सा या ध्वजिनी चमूस्तस्यां कौमुदगन्धीपतिः कौमुद्गन्ध्याया राज्या भर्ता पुरो ग्राहारिसैन्यस्याग्रतो यतोभूदतोस्माद्धेतोः कौमुदगन्धीपुत्रः कौमुद्गन्ध्याङ्गजो वर्माददे जग्राह । तथा कौमुदगन्ध्या राज्ञी बन्धुर्येषां तैश्च कर्तृभिर्वर्माददे गृहीतम् । आदद इत्यत्र कर्तरि कर्मणि चात्मनेपदम् । अत्र च ध्वजिन्या राज्ञश्च स्त्रीपतित्वोच्या पुत्रस्य मातृपुत्रत्वोक्या च स्त्रिया इवाग्रसैन्यस्य भावी पराजयो व्याजि ॥
कौमुदगन्धीपुत्रः । कौमुदगन्धीपतिः । इत्यत्र "ध्या पुत्र" [३] इत्यादिनाबन्तव्य ईच् ॥ सत्पुरुष इति किम् । कौमुदगन्ध्यापतिध्वजिन्याम् ॥ कौमुदगन्धीबन्धुभिः । इत्यन्न "बन्धौ” [८५] इत्यादिनापन्तष्य ईच् ॥
सौगन्धीमात आचधन्वा पाङ्कजगन्धीमातृभिः सहाभूत् । सौगन्ध्यामातदर्शनायत्पाङ्कजगन्ध्यामातरोत्यहृष्यन् ॥ ८७ ॥
८७. सौगन्ध्यामातदर्शनात्सौगन्ध्या माता येषां भटानां तदर्शनात्पाङ्कजगन्ध्या माता येषां ते पाङ्कजगन्ध्यामातरो भटा यद्यस्माद्धेतोरैत्यहृष्यन्सहायिलाभात्तुष्टाः । अतो हेतोः सौगन्धीमातः सौगन्ध्याजननीको भट आत्तधन्वा सन्पाङ्कजगन्धीमातृभिः पाङ्कजगन्ध्याजननी
१५ सी भूकौमु. बी भूत्कोमु. २ डी रोभ्यट'.
१पी यस्या सा. २ ए सीधीपु: को. ३ डी यो व्यजि. ४ डी रम्यह.