________________
व्यायमहाकाव्ये
३५४
[मूलराजः] स नौचिवृक्ष्य इति शब्देनाभिन्नतेन शौचेरिति परपञ्चम्यन्तविशेषणं वृक्ष्य इति शब्दसंवन्ध्यप्यर्थस्य स्याद्यथा समस्तवस्तुविस्तरं इत्यत्र विसशब्दस्य वचनप्रथावाचकत्वेपि शब्दार्थयोरभेदादर्थप्रथायामुपन्यास इति । एवमग्रेप्येवंविधे प्रयोग सर्वत्र ज्ञेयम् । ततः शौचक्ष्ये इति काथों हे गौचिवृक्ष्य शुचिवृक्षस्य पुत्रि पात्रि वाथ तथा हे शौचिवृक्ष्यालि शौचिवृक्ष्याः सखि त्वमप्यतिसात्यमुंग्या सती मास्स्वेति ॥
करभारे । सहितोर । सहितोरू । सहोरु । अशफोरु । वामोवौं । लक्ष्मणोर। इत्यग्न "उपमान" [७५] इत्यादिनोट् ॥ उपमायादेरिति किम् । वरोरुनारीत्यादि। नारी । सखी। पः। भूधू । इत्येते "नारीसखी' [७६] इत्यादिना ब्यूडन्ता
निपात्या. ॥
युवते । इत्यग्र "यूनन्तिः" [७७] इति तिः ॥ यूनीत्यपि कथित् ॥ देवदाये । वाराह्ये । इत्यत्र "भना" [७८] इत्यादिनान्तस्य प्यः ॥ भनार्प इति फिम् । वासिष्टी ॥ वृद्ध इति किम् । वाराहि ॥ बहुस्वरेति किम् । दाक्षि गुरूपान्त्यस्येति किम् । कापटवी ॥
पीमिक्ष्ये । इत्यत्र "कुलाख्यानाम्" [७९] इति प्यः॥ प्राय । लाट्ये । इत्यन्न "कौटयादीनाम्" [८०] इति प्यः ॥
भोज्य । सूत्री । अम्र "भोज" [८] इत्यादिना प्यः ॥ क्षत्रियायुवत्योरिति किम् । भोजे सूते ॥
देवयश्या देवयज्ञ । साचि (?)श्ये शौपिवृक्षी । सात्यमुग्र्या सात्यमुनि । काप्टेविये काष्ठेपिरी । इत्यत्र "देवयज्ञि" [८२] इत्यादिना वा प्यः ॥ पझे सर्वत्र "नुवांतः" [२.५ ७२] इति सीः ।
एसीडी . २ ए सी डी प्रास'. ३ डी । स. ४सी और ". ५ ए सी ना . ६५ सीडी रे नि. डी . ८ ८ ९एसी वि . १.बी .