________________
है० ४.३.७८.] नवमः सर्गः ।
७४५ वाणैर्विदारयस्तथा स्म मा संभिनत्सम्यग्विदाग्यो यतोस्म्यहं ते तव वशमायत्ततां जगमिता कुटिलं गन्ता नृत्यन्ती नृत्यं ?] करिष्यामीत्यर्थ इति ।।
कर्णे शाशयिताहे शाशय्यिताहेथ पावके ।
समिधिष्यति समिधिप्यमाणेत्याग्रहीदियम् ॥ १६१ ॥ १६१. इयं कन्याग्रहीन्निबन्धं चक्रे । कथमित्याह । कर्णे कर्णसमीपेहं शाशयिताहेत्यर्थ स्वप्स्याम्येथाथ वा यदि कर्णसमीपे शयनं न स्यात्तदाहं सम( मि? )धिष्यति प्रज्वलितत्वात्काष्ठान्यभिलपिण्यमाणे पावकेनौ शार्शय्यिताहे । कीहक्सती। सेमिधिष्यमाणा । काष्ठतुल्यीभविष्यन्तीति ।।
समिध्यिप्यति कामानौ द्राक्समिध्यिष्यते ह्यसौ ।
नान्यो भिपजितात्रार्थे कर्ण एव भिपज्यिता ॥ १६२ ।। १६२. हि स्फुटमसौ कन्या समिध्यिष्यति काष्ठान्यभिलपिष्यमाण इव । अतिप्रज्वलिप्यतीत्यर्थः । कामानौ द्राक्समिध्यिष्यते समिदिवाचरिष्यति । कामाग्निसंतापेनासौ भस्मसादविष्यतीत्यर्थः । अत्रार्थे कामाग्निसंतापरोगविषयेन्यो न भिपजिता न चिकित्सिता । भिजिधातुः कण्ड्वादौ चिकित्सितार्थः । किं तु कर्ण एव भिषज्यिता ॥
दरिद्रांचक्रुपाम् । अत्र "अशिति" [ ७७ ] इत्यादिनान्तस्य लुक् ॥ अशितीति किम् । दरिद्रामि ॥ समादिवर्जनं किम् । सनि । अदिदरिद्रीसोः ॥
१ ए बी समधि'. २ वी समध्यि'. ३ ए क्समिध्येक्ष्यते.
१ सी डी गता नित्य क° २ ए म्यथथ वा. ३ ए °धिष्टाति. ४ ए शयिता'. ५ बी सी डी समधि'. ६ ए कित्मता ७ ए पजधा. वी पधा. ८ वी सीडी कित्सार्थ ९ए शिशीत्या. १० ए डी ई मि । स्सनादि'. सी मि । स्मना. ११ सी डी दासो ॥ण'.