________________
१४ व्याश्रयमहाकाव्ये
[ मूलराजः] ऋणं कम्बलाणं वत्सरस्य वर्पस्य ऋणं वत्सगर्ण दशानां रूपकादीनामृणं दगाणं कुत्सितमल्पमज्ञातं वा दगाणं दगार्णकं वसनाणं वस्त्रस्य ऋणं वत्सतगणं तर्णकस्य ऋणं प्रकृष्टमृणं प्राणं वा । कस्य चिन्नास्तीति प्रत्येकमभिसंवध्यते । वाशब्दः पूर्वोक्तऋणार्णाद्यपेक्षया विकल्पार्थः । एतेनावत्सलोकानामैश्वर्यातिशयोक्तिः ।
मुखेतोपऋणातश्च परमों रतीच्छया ।
अस्मिन् स्मरऋतः स्त्रीभिर्मुदतॊ रमते जनः ॥ १३ ॥ १३. अस्मिन्पुरे जनः स्त्रीभिः सह ग्मते । च: पूर्ववाक्यापंचया समुच्चये । कीहक्सन् । अप्रऋणातः । न प्रकृष्टेन ऋणेन ऋतः पीडित ईश्वर इत्यर्थः । अतएव सुखेतोनुपमभोजनाच्छादनविलेपनादिजनितं सुखं प्राप्नोत एव च मुदा प्रीत्या कार्यते स्म ऋतः प्राप्तो यथा देवदत्तन ग्रामो गतः प्राप्त इत्यर्थः । अत एव च स्मग्ऋत: कामेन पीडितोत एव च रतीच्छया निधुवनाभिलाषेण का परमर्तः । परमं प्रकृष्टं गाढं यथा स्यादेवमृत. पीडित: ॥
प्रार्णम् । दशार्णकम् । ऋणार्णम् । वसनार्णम् । कम्बलार्णम् । वत्सरार्णम् । पत्सतरार्णम् । इत्यत्र "ऋणे प्र" [७] इत्यादिना आर् ॥ समानानामिति बहुवचनस्य व्याप्त्यर्धत्वेनोक्तन्वादिहोत्तरत्र च हूस्वोपि भवति । प्रऋण ॥
ऋणातः। इत्यत्र "ऋत" [८] इत्यादिना आर॥ हूस्वोपि भवति । स्मरऋतः ॥ मत इति किम् । मुखेतः।।तृतीयाग्रहण किम् । परमर्तः। समास इति किम् । मुदतः।।
इर्छन्ति पराईन्ति खे मार्छन्त्यहिसद्मनि ।
प्रपयोत्र स्वतेजोभिरनपेतास्तपोमयः ॥ १४ ।। १४. अत्र पुरे वर्तमानाः प्रर्पयस्तपोध्यानादिविशेपेण प्रकृष्टा मु१ एफ्ना का रू. २ सी पूर्व म.डी पूर्वेग क. ३ सी एफ ते। च पू. बी सी डी "नितन मु. ५ वी सी डी मुसेन प्रा. ६ सी डी प्राप्त. ७ सी 'मानानि'. ८डी नि । अम. ९ सी 'दि आ.