________________
व्याश्रयमहाकाव्ये
[ भीमराजः
नरीनृत्यन्ते । अन्न "क्रमतारी(रीः) [ ५५] इति रीः ॥ नरिनर्ति । नतीति । नरीनृतत् । इत्यत्र "रिरौ च लुपि" [ ५६ ] इति रिरी रीश्च ॥ क्ष्मामनेनिजुरवेविषुरिन्दोर्न ह्यवेविजुरिहेश यशांसि । यानि तेन स पिपति विभीयति तान्यहह सीम जिहीते ॥६॥
६४. हे ईश ते तव यानि यशांसि क्ष्मामनेनिर्निर्मलीचरवेविपुाप्नुवन्नत एवेन्दोश्चन्द्रान्न ह्यवेविजु व पृथगभवन्निन्दुतुल्यानीत्यर्थः । तानि सं चेदिर्न पिपति त्वदरिभिविलुप्यमानानि न रक्षति न विभर्ति गानेन न पोषयति न धारयति वा नेयात न याति नाश्रयतीर्त्यर्थः । अतश्चाहहेति खेदे कष्टं सीम सकलभूमण्डलव्याप्तिलक्षणा वंद्यशोमर्यादा जिहीते याति भ्रश्यतीत्यर्थः ।। अम्बुधिं प्रसूतिभिः स मिमीते यो मिमासति तदश्वरथेभम् । तं जिजावयिपुरत्र न कालोप्यस्य संयियविपुर्युधि कोन्यः ॥६५॥
६५. यो नरस्तदश्वरथेभं वस्य चेदेरश्वात्रथान् गजांश्च मिमासति संख्यातुमिच्छति सोम्बुधि प्रसृतिभिश्चलुकैमिमीते संख्याति । तथात्र युधि कालोपि यमोपितं चेदि न जिजावयिपुरस्यातिशूरत्वेन स्वमरणाशट्या नात्मानं गमयितुमिच्छस्ततो युधि कोन्योस्य संयियविपु: संबद्धीभवितुमिच्छुः ।।
डी बिभर्ती .
१ सी नरिनर्ति । नरी'. २ ए ता री || न. ३ ए वी सीडी “नृत्यत्। ४ सी निर्म'. ५ ए करवेविपु. ६ सी त चिदि ७ ए ई न पो. ८ सी 'समातत.९ सी च्यापिल'. १० सी त्वपोशो'.११ सी योन्यर.१२ यी प्रभूति. १३ सी सी भिध. १४ ए नाम ग'. १५ ए संनियि १६ ए विमि.