________________
-
[है. ३.२.११७. षष्ठः सर्गः।
५०१ त्रभृत्यादावाशा जयमनोरथोन्यदाशा तथान्यदास्थितत्वमन्यस्मिन्मित्रादौ शत्रुविजयार्थमाश्रयणम्। द्वन्द्वे । तैः किम् । न किंचिदित्यर्थ इति ।।
द्वीप । अन्तरीप । प्रतीप । इत्यत्र "यन्तर" [१०९] इत्यादिनाप इं५ ॥ भनवर्णादिति किस् । परीप ॥
अनूप । इत्पन्न "अनोदेशे उप्" [१०] इत्येप उप्॥
अप्रतीपंमन्य । अवलंमन्य ॥ अरुस् । अरंतुद । इत्यत्र "खिति" [...] इत्यादिना मोन्तो यथासंभवं इस्खश्च ॥ अनन्ययेति किम् । दोपामन्यम् ।। अरुःशब्दोपादानादनन्ययस्य ध्यानान्तस्य मो न स्यात् । गीर्मन्यकैः ।।
सत्यंकारः । अगदंकार । अस्तुंकारः । इत्यत्र "सत्यागेंद" [११२] इत्या. दिना मोन्तः॥
लोकंगम् । मध्यंदिन । अनभ्याशमित्यम् । इत्येते "लोकंण" [११३] इत्यादिना निपात्याः ॥ अन्ये तु प्रीणातेर्णिगन्तस्याचि इस्वस्वं निपात्य लोकंमिणमित्युदाहरन्ति ॥ कश्चित्वकृत हस्खत्वमेव मन्यते । लोकंप्रीण ॥ । भ्राहमिन्धः । भग्निमिन्धः । इत्यत्र "भ्राष्ट्र" [१४] इत्यादिना मोन्तः ॥
मत्स्यंगिलः । तैमिगिलगिल्य । इत्यत्र "गिलाद्" [५] इत्यादिना मोन्तः ॥ अगिलादिति किम् । तैमिगिलगिल्य ॥ भद्रंकरणौ । उष्णंकरणाय । इत्यत्र "भद्रोष्णाकरणे" [१६] इति मोन्तः॥
रात्रिचर रात्रिचर । इत्यत्र "न वाखिद्" [2] इत्यादिना मोन्तो धा। खिद्वर्जनं किम् । रात्रिमन्यम् ॥ केचित्तैर्थकरे । वैर्यकर । इत्यत्रापि विकल्प मिच्छन्ति । तदर्थ न वाखिस्कृदन्त इति रात्रेरिति च योगो विभजनीयः॥
१ ए सी डी राप् । म. २ ए 'त्यप् उ. ३ ए सी गन इ. ४ए सी भ्यासमि. ५ ए सी मिधः । म. ६ ए सी मिन्द्रः । १.७ ए सी गिल्यः ।। ८ एसी रात्रिच. ९बी मोन्तो खि०. १०५ सी रे। तीर्थ.