________________
५०२ व्याश्रयमहाकाव्ये
[मूलराजः] धेनुभन्या धेनुभन्या । इत्यत्र “धेनोभव्यायाम्" [१८] इति वा मोन्तः ॥ भन्यदौँ । अनन्यायं । इत्यत्र "अषष्टी" [१९९] इत्यादिना वा दोन्तः ॥
भन्यदाशीः । भन्यदाशा । अन्यदास्थितत्वैः । अन्यदास्था। मान्यदुत्सुक्यम् । अनन्यदृती । भन्यद्रागम् । भन्न "भाशीराशा" [१२०] इत्यादिना दोन्तः ॥
अन्यदीयम् । अन्यत्कारके । अन्न "ईयकारके" [१२१] इति दोन्तः ॥ लाटोथ तयङ्कजहार सर्वव्यग्भिः शरैः सम्यगहीन्द्रसध्यङ् । विप्वंद्यगोजा रथमस्य तिर्यकके च देवगिषुः कुमारः ॥९॥
९२. अथ लाटः सर्वधग्भिः सर्वगैः शरैः कृत्वास्य कुमारस्य रथं सम्यक्सुप्रयुक्तशरं यथा स्यादेवं प्रजहार । कीहक्सन् । विषुवति विपूः समर्थस्तमञ्चति विध्वक्तमप्यञ्चति गच्छति विष्वद्यक् । अतिबलिष्ठेप्यस्खलितमित्यर्थः । यद्वा । विष्वगित्यव्ययं सर्वतोर्थे । विष्वगञ्चति विष्वयक सर्वविषयमोजो बलं यस्य सोत एवाहीन्द्रसध्यड् शेपाहिसदृशोत एव च तं कुमारमञ्चति प्रहरणाय गच्छति तयङ् । तथा देवयंञ्चः सर्वत्राप्यस्खलितगतित्वाद्देवानप्यश्चन्त इषवो वाणा यस्य स कुमारश्चामुण्डराजोपि रथं तिर्यक्प्रहारवञ्चनाय तिरोगामि यथा स्यादेवं चक्र मण्डलाकारेण भ्रमयति स्मेत्यर्थः ।। मा गास्तिरश्चीनमजीवसि त्वमवीर दुर्गाहुनगेत्युदित्वा । लाटोगतुङ्गः स नखायुधो नु नभ्राद कुमारं निजघान मुट्या ॥१३॥ ____९३. हे अवीराशूरात एव दुष्टौ रणकर्मकरणाक्षमत्वेन निन्द्यौ
१ए सी रपूर्व'. २ ए सी वल्गो'. ३ डी गोजो र. ४ ०श्चक्र. ५५ सी जीरसि.
१बी ना दो'. २ ए सी न्यदस्था ।. ३ ए सी ना वोन्तः। ४ ए वी सी पुविति. ५ वी प्वपम. ६ ए सी ति विष्वक्कमप्यन्नति ग. ७ डी विजय ८ए सी पत्र । स०.९५ सी वो माणा. १० एसी स्य कु. ११५ सी कणा.