________________
[है. ३.२.१३.]
षष्टः सर्गः।
४५१
माझणाच्छंसि । इति "ब्राह्मणाच्छंसी"[1] इत्यनेन निपात्यम् ।।
ओजसाकृतम् । अञ्जसात्तः । सहसाकेत । अभसाकृत । तमसामृतम् । तपसाकृत । इत्यत्र "ओजः" [१२] इत्यादिना टो न लुप् ॥ पुंसानुजायाम् । जर्नुपान्ध। इत्यत्र "पुंजनुष" [१३] इत्यादिना टो न लुप् ॥ स मानसाज्ञायिक आत्मनाज्ञाय्यासात्मनाविंश इवाङ्गभाभिः। प्रसन्नयापन्मनसायदेव्यात्मनेपदं पुखिह डिन्नु धातुः ॥११॥
११. स कुमारः प्रसन्नया संतुष्टया मनसेत्याचं यस्याः सा या देवी सया मनसादेन्या सरखत्या कृत्वेह जगति पुंस्सु(सु?) मध्य आत्मन आत्मार्थ पदं बुद्ध्यादिगुणोन्नतिरूपां पदवीमापत्प्राप । प्रतिभादिगुणैः सर्वनरेषूत्कृष्टोभूदित्यथैः । शब्दश्लेषोपमामाह । डिन्नु धातुर्यथा कानुबन्धो धातुर्गाकादिरात्मनेपदं सर्वविभक्तीनां पराणि नव नवं वचनानि कानानशौ चाप्नोति । अत एवं सोङ्गभाभिः सर्वशास्त्रपरिज्ञानप्रकर्षोंदूतागतेजोभिः कृत्वात्मनाविर्श इव स्वेन कृत्वा विंशतः पूरण इव विंशतिगुण इवेत्यर्थः । आस वभूव । कीहक्सन् । मनसा ज्ञातुं शीलमस्य मनसाज्ञायी विद्वांस्तेन संस्कृतः सर्वविद्याध्यापनेनं कृतसंस्कारः। यद्वा । मनसाज्ञायिभिर्जयति दीव्यति चरति वा इकणि मानसाज्ञायिकोत एव चात्मना ज्ञातुं शीलमस्यात्मनाज्ञायी विषमशास्त्राद्यपि स्वयं सामस्त्येन जानन् । धातूनामनेकार्थत्वात्सत्तावृत्तेरसतेरासेत्ययं प्रयोग ईक्षामासेत्यादौ णवन्तानुप्रयोगप्रतिरुपकनिपातस्य वा ॥
१बी च्छसी". २ सीडी कृतम् । अ. ३ डी तप. ४ सीनुष्यन्ध ।। ५सी स्मार्थप०. ६धी वच'. ७ ए सी व साग. ८वीश इव स्वेन कृत्वा विश 2. ९ सी न च कृ. १० ए सी स्यामनो शा. ११ सी वृत्तरा". १२५ सी ईक्षामा. १३ ए सी पकानि, १४ ए सी डी स्य च ॥.