________________
७६४
व्याश्रयमहाकाव्ये
[ कर्णराजः]
प्रकाशा भक्षितोद्योताः । अत एव विहितान्धकारास्तथा दिवमाकाशं प्रजग्ध्य व्याप्येत्यर्थः । क्ष्मामभिघित्सवो व्याप्नुमिच्छवः । कीदृशैजलोधैः । सघासविद्यमानतृणैस्तथा स्फुटं प्रवासिनां पान्थाना प्रघसै: पीडकैः प्रादन्तीत्यच्। यद्वा । प्रादनम् अलि प्रघसः । स्फुटः प्रवासिनां प्रघसः पीडा येषु तैः ॥ विहित । इत्यत्र “धागः" [१५] इति हिः॥ जग्ध । प्रजग्ध्य । इत्यत्र “यपि" [१६] इत्यादिना जग्धः ॥
अभिजिघत्सवः । अघसन् ॥ कर्मणि पनि । घासैः । प्रघसैः । अत्र "घस्ल" [.१७] इत्यादिना घस्लुः ॥ श्रुतीर्जघासाद दृशो यथाब्दस्तथा ववौ नादमुवाय वज्रम् । नदीः पुपूर्वान्पपृवान्सरांसि स्थलीः शिशीर्वाव् शशृवान् गिरीश्च
१७. अब्दो मेघस्तथा नादं गर्जा ववौ संबद्धवान् । यथा श्रुतीः कर्णाजघासाभक्षयदिव । तथा वनं विद्यतं तथोवायारचयद्यथा दृशोक्षीण्याद गर्जा विद्युतं चातितीव्रां चकारेत्यर्थः । उत्तरार्ध स्पष्टम् ॥ योद्रीन्दिदीर्वान्दवान्बलं तं वध्याः सरास्त्रैरैथ घानिषीष्ट । त्वया वियोगी मरुतापि कोपि त्वां मा वधीदित्यरसन्नुमेघः ॥१८॥
१८. मेघ इति न्विदमिवारसदवोचत् । किं तदित्याह । हे स्मर योद्रीन्दिदीर्वान्वजेणादारयत् । तथा यो बलं बलाख्यं दैत्यं दहवांस्त
१ए बी
शर. २ सी डी गिरीश्च. ३ डी रवघा.
-
१५ जिपित्सिवो न्याघुमि. २ ए सी ति हि ॥ज'. ३ ए बी सी जग्ध । 1. ४ डी जग्ध् ॥ म. ५ ए घडि । पा. ६ ए बी घसः ॥ ६. ७ ए बावा'. ए सी सी तीन च.
एसी एलिज:३