________________
५५७
है०३.४.११ सप्तमः समः। किम् । भृशं चकासतम् ॥ केचिजागतेरिच्छन्ति । जाजाग्रीयमाण ॥ सर्वसादातो. रायादिप्रत्ययरहितात्केचिदिच्छन्ति । आवाव्यत । दादरियमाण ॥
अटाट्यमाना । अरार्यमाणैः । असोसूत्र्यत । मोमूत्र्यमाणम् । सोसूच्यमाने । अशाश्यमानम् । प्रोर्णोनूयमानाम् । अत्र "अट्यति" [१०] इत्यादिना या ॥ चक्रम्यमाणा । जगम्यमानाम् । अत्र “गत्यात्कुटिले" [1] इति यर ।।
दृशा जेगिल्यमानेव तं लावण्यसुधामयम् ।
सासद्यमाना कामेन काप्यलोलुप्यत त्रपाम् ॥ ८७ ॥ ८७. कापि कामिनी त्रपामतिसानुरागदृष्टिपरपुरुपालोकोत्थल. जामलोलुप्यतात्यन्तं विलोपाद्गतिं चिच्छेद । कीक्सती । कामेन सासद्यमाना गहितं सद्यमाना निर्दयं पीड्यमानेत्यर्थः । अत एव लावण्यमेवाप्यायकत्वात्सुधा सा प्रकृता यत्र तं लावण्यसुधामयं केवलसौन्दर्यघटितं तं दुर्लभं दृशा जेगिल्यमानेव सानुरागं निरन्तरं विलोकनागर्हितं गिलन्तीव । यापि कामेन भोजनाभिलापेण सासद्यमाना सती स्थूलंकवलाहारेण निजेगिल्यमाना स्यात्सापि "आहारे व्यवहारे च त्यक्तलेजः सदा भवेत्” इति वचनाद्वहुभक्षणोत्या त्रपा लुम्पति ॥
कापराचर्यताजञ्जभ्यताजाप्यतापि च । दन्दश्यमाना दन्दह्यमाना नु तदवीक्षणे ॥ ८८ ॥ ८८. कापि कामिन्यचञ्चूर्यत तदर्शनौत्सुक्येन स्वाभाविकलीलागतित्यागेन शीघ्रगत्याश्रयणाद्गर्हितमर्गमत् । अजअभ्यत च कामो
१ वी सी डी न्ति । अवा'. २ वी सी डी माणा ॥. ३ सासयमानेत्यारभ्य कामेनेत्यन्तो ग्रन्थाश ई सशके पुस्तके न दृश्यते. ४ डी लकेव'. ५ एसी डी'लज्जा स. ६वी मत 1.