________________
[t. २.४.९६.] चतुर्थः सर्गः।
३६१ निस्तिरस्करिणिराददेनतिब्रह्मवन्धुरयमुष्णगुप्रभः । वर्म पेष्टुमरिमर्द्धपिप्पलीवन्नृपः सहमहीयसी भुवा ॥ ९३ ॥
९३. अयं नृपो मूलराजोर्धपिप्पलीवत् खण्डपिप्पलीमिवारिं पाहारि पेष्टुं हिंसितुं वर्माददे। कीदृक् । निस्तिरस्कैरिणिस्तिरस्करोतीत्येवंशीला णिनि बाहसकाव्यभावे तिरस्करिण्या जवन्या निष्क्रान्तः । तथानतिब्रह्मबन्धुझबन्ध्वो जातिमात्रेण ब्राह्मण्योतिधार्मिकत्वाचा अपि नातिकान्तः । तथोष्णगुप्रभः प्रतापेनार्कसमोत एव भुवा भूम्या कृत्वा सह महीयस्यातिमहत्या वर्तते यः स संहमहीयसी । अतिमहाप्रमाणोर्वीक इत्यर्थः ॥
रणप्रमः । निखिरकरिणिः । अनतिब्रह्मबन्धुः । इत्यत्र "गोधान्ते" [१]इत्यादिना हसः ॥ अनंशिसमासे यो बहुव्रीहाविति किम् । अर्धपिप्पली। सहमहीयसी । थोरता छन्दः ॥
स्फूर्जत्सारघि विमवन्धुमुहदा तद्ब्रह्मवन्धूप्रियं लक्ष्मीवल्लभलक्ष्मिपुत्रसदृशा तेनाशु सज्जीकृतम् । गार्गीपुत्रमहेन्द्रहसतयुतैः कारीषगन्धीपतिपायैः श्रीसदनैपैः सह बलं भ्रूभाभीमाननैः ॥ ९४ ।। ९४. तेन मूलराजेन तत्स्वकीय बलमाशु सज्जीकृतं सन्नाहितमित्यर्थः । किंमूतेन । लक्ष्मीवल्लमो विष्णुः लक्ष्मिपुत्रः कामः । ताभ्यां
१एसी स्करणि. २ ए सी नैनृपः. १ ए सी डी वत्पिप्प. २ सी सिव. ३ ए सी स्करणि'. ४ ५ सी बण्या नि.५ सी निःक्रान्तः. ६ ए सी स्करणिः ।. ७ ए सी "गोस्वान्ते. ८एसी रतोदरी रतो छन्दः. ९एसीसी पुत्रका.