________________
SEE वाल्येऽप्यधीतगुरुलक्षणशब्दशास्त्रः, योऽभूत्तरां रुचिरकाव्यकलाप्रदक्षः । व्याख्यानदेशनकलाकमलानिधानं, भक्त्या० ॥८॥ मैत्रीप्रपूर्णकरुणाकुलचित्तदेशे, येपां सदोल्लसति सद्गुणिपु प्रमोदः ।। माध्यस्थ्यमेव च विपक्षजने दधानम् , भक्त्या० ॥९॥ आराधयच्च विधिना शुभसंयम यः, वाष्टकैरनुदिनं सुकृतोदयश्रीः । एकोनविंशतिशताधिकपण्णवत्या मस्तं गतो 'जनक' इत्यभिधानसर्यः ॥१०॥ यस्मादवापि मयका शुभसार्वदीक्षा, तस्मिन् गुरौ विशदभाव विनीत चित्तः। तत्पादपद्मयुगयोभ्रमरायमाणः, संस्तोम्यहं मुनिशिशुजियारविन्दः 'हंसप्रकाश भविकाब्जसरोविकाशे, हंसप्रकाश सुखसन्ततिसृष्टिकार्य । हंसप्रकाश जडजीवपयोऽम्बुभेदे,
॥११॥
मुखपृष्ठः
__पंक्ति
४०
१२
शुद्धपाठः श्यामा न नैव सजडा खलु सूर्यपुत्री, या दीपिकेव यमसूत हि सुप्रकाशम् ||३|| यस्याभिधां वर्षाष्टकं हंस प्रकाश नरकान्तकरोऽत्रसगें। हंसशब्दस्य सूर्य-विष्णु-हंसपक्षि-परमात्मेत्यर्थः प्रकाशशब्दस्य तुल्यार्थऔपम्येन गुरोः सम्बोधनम् ॥